ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [205]   7  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  yāni
kānici   bhikkhave   opadhikāni   puññakiriyāvatthūni   3-   sabbāni   tāni
mettāya    cetovimuttiyā   kalaṃ   nāgghanti   soḷasiṃ   mettā   yeva
tāni   cetovimutti   adhiggahetvā   bhāsate   ca  tapate  ca  virocate
ca   .   seyyathāpi   bhikkhave  yākāci  tārakarūpānaṃ  pabhā  sabbā  tā
candappabhāya   kalaṃ   nāgghanti   soḷasiṃ   candappabhā   yeva   tāni  4-
adhiggahetvā  bhāsate  ca  tapate  ca  virocate  ca evameva kho bhikkhave
yāni   kānici   opadhikāni   puññakiriyāvatthūni   sabbāni  tāni  mettāya
cetovimuttiyā  kalaṃ  nāgghanti  soḷasiṃ  mettā  yeva  tāni  cetovimutti
@Footnote: 1 Ma. Yu. datvā .  2 Yu. saggaṅgatā .  3 Po. Ma. Yu. puññakiriyavatthūni.
@4 Ma. Yu. tā.

--------------------------------------------------------------------------------------------- page245.

Adhiggahetvā bhāsate ca tapate ca virocate ca. {205.1} Seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye viddhe 1- vigatavāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsaṃ 2- tamagataṃ abhihacca bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocate ca. {205.2} Seyyathāpi bhikkhave rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocate cāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati yo [3]- mettaṃ bhāvayati appamāṇaṃ paṭissato tanū 4- saṃyojanā honti passato upadhikkhayaṃ ekampi ce pāṇamaduṭṭhacitto mettāyati kusalo tena hoti sabbe ca pāṇe manasānukampaṃ bahūtamariyo 5- pakaroti puññaṃ ye sattasaṇḍaṃ paṭhaviṃ vijitvā @Footnote: 1 Yu. visuddhe . 2 Ma. Yu. ākāsagataṃ . 3 Ma. Yu. ca . 4 Po. Yu. tanu. @5 Ma. Yu. pahūtamariyo.

--------------------------------------------------------------------------------------------- page246.

Rājīsayo 1- yajamānānupariyagā (assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ) mettassa cittassa subhāvitassa kalampi te nānubhavanti soḷasiṃ (candappabhā tāragaṇāva sabbe) yo na hanti na ghāteti na jināti na jāpaye mettaṃso sabbabhūtesu veraṃ tassa na kenacīti. Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ. Tatiyavaggo tatiyo. Tassuddānaṃ cittaṃ jhāyī 2- ubho atthe puññaṃ vepullapabbataṃ sampajānamusāvādo dānañca mettabhāvañca sattimāni ca suttāni purimāni ca vīsati ekadhammesu suttantā sattavīsati saṅgahāti. Ekanipāto niṭṭhito. 3- -------- @Footnote: 1 Po. Ma. rājisayo . 2 Ma. cittaṃ mettaṃ . 3 Po. Yu. ito paraṃ dve dhamme @anukkaṭīti dissanti.


             The Pali Tipitaka in Roman Character Volume 25 page 244-246. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5042&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5042&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=205&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=142              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=205              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2236              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=2236              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]