ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [222]  7  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ dvemā
bhikkhave   nibbānadhātuyo   katamā   dve  saupādisesā  ca  nibbānadhātu
anupādisesā ca nibbānadhātu.
     {222.1}   Katamā  ca  bhikkhave  saupādisesā  nibbānadhātu  idha
bhikkhave    bhikkhu    arahaṃ    hoti    khīṇāsavo    vusitavā   katakaraṇīyo
ohitabhāro            anuppattasadattho           parikkhīṇabhavasaṃyojano
sammadaññā      vimutto      tassa      tiṭṭhanteva      pañcindriyāni
yesaṃ     avighātattā    3-    manāpāmanāpaṃ    paccanubhoti    sukhadukkhaṃ
@Footnote: 1 Ma. paññāyatīti .  2 Ma. pabhaṅguraṃ .  3 Po. adhigatattā.
Paṭisaṃvedayati   1-   tassa   yo  rāgakkhayo  dosakkhayo  mohakkhayo  ayaṃ
vuccati bhikkhave saupādisesā nibbānadhātu.
     {222.2}   Katamā  ca  bhikkhave  anupādisesā  nibbānadhātu  idha
bhikkhave   bhikkhu  arahaṃ  hoti  khīṇāsavo  vusitavā  katakaraṇīyo  ohitabhāro
anuppattasadattho       parikkhīṇabhavasaṃyojano      sammadaññā      vimutto
tassa    idheva   bhikkhave   sabbavedayitāni   anabhinanditāni   sītibhavissanti
ayaṃ  vuccati  bhikkhave  anupādisesā  nibbānadhātu  .  imā  kho  bhikkhave
dve nibbānadhātuyoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
               dve imā cakkhumatā pakāsitā
               nibbānadhātū anissitena tādinā
               ekā hi dhātu idha diṭṭhadhammikā
               saupādisesā bhavanettisaṅkhayā
               anupādisesā pana samparāyikā
               yamhi nirujjhanti bhavāni sabbaso.
               Ye etadaññāya padaṃ asaṅkhataṃ
               vimuttacittā bhavanettisaṅkhayā
               te dhammasārādhigamakkhaye 2- ratā
               pahaṃsu te sabbabhavāni tādinoti.
        Ayampi attho vutto bhagavatā    iti me sutanti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 258-259. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5334              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5334              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=222&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=159              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=222              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4149              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4149              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]