ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

     [259]   2   Diṭṭhā  mayā  bhikkhave  sattā  sakkārena  abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapannā   diṭṭhā   mayā  bhikkhave  sattā  asakkārena  abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapannā  diṭṭhā  mayā  bhikkhave  sattā  sakkārena ca asakkārena
ca   tadubhayena   abhibhūtā   pariyādinnacittā   kāyassa  bhedā  parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {259.1}   Taṃ   kho   panāhaṃ  bhikkhave  nāññassa  samaṇassa  vā
brāhmaṇassa  vā  sutvā  vadāmi  diṭṭhā  mayā  bhikkhave sattā sakkārena
abhibhūtā   pariyādinnacittā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ  nirayaṃ  upapannā  diṭṭhā  mayā bhikkhave sattā asakkārena abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapannā  diṭṭhā  mayā  bhikkhave  sattā  sakkārena ca asakkārena
ca   tadubhayena   abhibhūtā   pariyādinnacittā   kāyassa  bhedā  parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {259.2}  Api  ca  bhikkhave yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ
viditaṃ  tadevāhaṃ  vadāmi  diṭṭhā  mayā  bhikkhave  sattā sakkārena abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapannā   diṭṭhā   mayā  bhikkhave  sattā  asakkārena  abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
Nirayaṃ    upapannā   diṭṭhā   mayā   bhikkhave   sattā   sakkārena   ca
asakkārena   ca   tadubhayena   abhibhūtā  pariyādinnacittā  kāyassa  bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti.
          Yassa sakkāriyamānassa 1- asakkārena cūbhayaṃ
          samādhi na vikampati             appamādavihārino
          taṃ jhāyinaṃ sātatikaṃ            sukhumadiṭṭhivipassakaṃ
          upādānakkhayārāmaṃ          āhu sappuriso itīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 287-288. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5932              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5932              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=259&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=196              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=259              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6267              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6267              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]