ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

             Suttanipāte uragavaggassa dutiyaṃ dhaniyasuttaṃ
     [295] |295.441| 2 Pakkodano dukkhakhīrohamasmi (iti dhaniyo gopo)
                          anutīre mahiyā samānavāso
                          channā kuṭi āhito gini
                          atha ce patthayasī pavassa deva.
      |295.442| Akkodhano vigatakhilohamasmi (iti bhagavā)
                          anutīre mahiyekarattivāso
                          vivaṭā kuṭi nibbuto gini
                          atha ce patthayasī pavassa deva.
      |295.443| Andhakamakasā na vijjare (iti dhaniyo gopo)
                          kacche rūḷhatiṇe caranti gāvo
                          vuṭṭhimpi saheyyumāgataṃ
                          atha ce patthayasī pavassa deva.
      |295.444| Bhaddhā hi 1- bhisī susaṅkhatā (iti bhagavā)
                          tiṇṇo pāragato vineyya oghaṃ
                          attho bhisiyā na vijjati
                          atha ce patthayasī pavassa deva.
      |295.445| Gopī mama assavā alolā (iti dhaniyo gopo)
                          dīgharattaṃ saṃvāsiyā manāpā
@Footnote: 1 Ma. bhaddhāsi.
                          Tassā na suṇāmi kiñci pāpaṃ
                          atha ce patthayasī pavassa deva.
      |295.446| Cittaṃ mama assavaṃ vimuttaṃ (iti bhagavā)
                          dīgharattaṃ paribhāvitaṃ sudantaṃ
                          pāpaṃ pana me na vijjati
                          atha ce patthayasī pavassa deva.
      |295.447| Attavettanabhatohamasmi (iti dhaniyo gopo)
                          puttā ca me samāniyā arogā
                          tesaṃ na suṇāmi kiñci pāpaṃ
                          atha ce patthayasī pavassa deva.
      |295.448| Nāhaṃ bhatakosmi kassaci (iti bhagavā)
                          nibbiṭṭhena carāmi sabbaloke
                          attho bhatiyā na vijjati
                          atha ce patthayasī pavassa deva.
      |295.449| Atthi vasā atthi dhenupā (iti dhaniyo gopo)
                          godharaṇiyo paveniyopi atthi
                          usabhopi gavampatī 1- ca atthi
                          atha ce patthayasī pavassa deva.
      |295.450| Natthi vasā natthi dhenupā (iti bhagavā)
                          godharaṇiyo paveniyopi natthi
@Footnote: 1 Ma. Yu. sabbattha gavampatīdhāti dissati.
                          Usabhopi gavampatī ca natthi
                          atha ce patthayasī pavassa deva.
      |295.451| Khīlā nikhātā asampavedī (iti dhaniyo gopo)
                          dāmā muñjamayā navā susaṇṭhānā
                          na hi sakkhinti dhenupāpi chettuṃ
                          atha ce patthayasī pavassa deva.
      |295.452| Usabhoriva chetvā 1- bandhanāni (iti bhagavā)
                          nāgo pūtilataṃva dālayitvā
                          nāhaṃ puna 2- upessaṃ gabbhaseyyaṃ
                          atha ce patthayasī pavassa deva.
      |295.453| Ninnañca thalañca pūrayanto
                          mahāmegho pāvassi tāvadeva
                          sutvā devassa vassato
                          imamatthaṃ dhaniyo abhāsatha
      |295.454| lābhā vata no anappakā
                          ye mayaṃ bhagavantaṃ addasāma
                          saraṇaṃ taṃ upema cakkhuma
                          satthā no hohi 3- mahāmuni.
      |295.455| Gopī ca ahañca assavā
                          brahmacariyaṃ sugate carāmase
@Footnote: 1 Ma. Yu. chetva. 2 Ma. punupessaṃ. Po. upeyyaṃ. 3 Po. Ma. Yu. tuvaṃ.
                          Jātimaraṇassa pāragā 1-
                          dukkhassantakarā bhavāmase.
      |295.456| Nandati puttehi puttimā (iti māro pāpimā)
                          gopiko 2- gohi tatheva nandati
                          upadhīhi narassa nandanā
                          na hi so nandati yo nirūpadhi.
      |295.457| Socati puttehi puttimā (iti bhagavā)
                          gopiko gohi tatheva socati
                          upadhīhi narassa socanā
                          na hi so socati yo nirūpadhīti.
                                Dhaniyasuttaṃ dutiyaṃ.
                                        -----------



             The Pali Tipitaka in Roman Character Volume 25 page 328-331. https://84000.org/tipitaka/read/roman_read.php?B=25&A=6800              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=6800              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=295&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=229              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=295              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=28&A=616              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=616              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]