ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                        Suttanipāte dutiyo cūḷavaggo
                                   paṭhamaṃ ratanasuttaṃ
     [314] |314.647| 1 Yānīdhabhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         sabbeva bhūtā sumanā bhavantu
      |314.648| athopi sakkacca suṇantu bhāsitaṃ
                         tasmā hi bhūtā nisāmetha sabbe
                         mettaṃ karotha mānusiyā pajāya.
                         Divā ca ratto ca haranti ye baliṃ
                         tasmā hi ne rakkhatha appamattā.
      |314.649| Yaṃ kiñci vittaṃ idha vā huraṃ vā
                         saggesu vā yaṃ ratanaṃ paṇītaṃ
                         na no samaṃ atthi tathāgatena
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.650| Khayaṃ virāgaṃ amataṃ paṇītaṃ

--------------------------------------------------------------------------------------------- page368.

Yadajjhagā sakyamunī samāhito na tena dhammena samatthi kiñci idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.651| Yambuddhaseṭṭho 1- parivaṇṇayī suciṃ samādhimānantarikaññamāhu samādhinā tena samo na vijjati idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.652| Ye puggalā aṭṭhasataṃ pasaṭṭhā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.653| Ye suppayuttā manasā daḷhena nikkāmino gotamasāsanamhi te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā idampi saṅghe ratanaṃ paṇītaṃ. @Footnote: 1 Ma. yaṃ ....

--------------------------------------------------------------------------------------------- page369.

Etena saccena suvatthi hotu. |314.654| Yathindakhīlo paṭhaviṃ sito siyā catubbhi vātebhi asampakampiyo tathūpamaṃ sappurisaṃ vadāmi yo ariyasaccāni avecca passati idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.655| Ye ariyasaccāni vibhāvayanti gambhīrapaññena sudesitāni kiñcāpi te honti bhusappamattā na te bhavaṃ aṭṭhamamādiyanti idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.656| Sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci |314.657| catūhapāyehi ca vippamutto cha 1- cābhiṭhānāni abhabbo 2- kātuṃ idampi saṅghe ratanaṃ paṇītaṃ. @Footnote: 1 Ma. chaccābhiṭhānāni. 2 Ma. abhabba kātuṃ.

--------------------------------------------------------------------------------------------- page370.

Etena saccena suvatthi hotu. |314.658| Kiñcāpi so kammaṃ 1- karoti pāpakaṃ kāyena vācāyuda cetasā vā abhabbo so tassa paṭicchadāya abhabbatā diṭṭhapadassa vuttā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.659| Vanappagumbe yathā phussitagge gimhānamāse paṭhamasmiṃ gimhe tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃ hitāya idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.660| Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.661| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ virattacittāyatike 2- bhavasmiṃ te khīṇabījā aviruḷhichandā @Footnote: 1 Ma. kamma . 2 Po. Yu. virattacittā āyatike.

--------------------------------------------------------------------------------------------- page371.

Nibbanti dhīrā yathāyampadīpo 1- idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |314.662| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe tathāgataṃ devamanussapūjitaṃ buddhaṃ namassāma suvatthi hotu. |314.663| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe tathāgataṃ devamanussapūjitaṃ dhammaṃ namassāma suvatthi hotu. |314.664| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe tathāgataṃ devamanussapūjitaṃ saṅghaṃ namassāma suvatthi hotu. Ratanasuttaṃ paṭhamaṃ. ----------- @Footnote: 1 Ma. yathāyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 367-371. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7618&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7618&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=314&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=240              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=314              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]