ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

          Suttanipāte dutiyassa cūḷavaggassa catutthaṃ maṅgalasuttaṃ
     [317]   4   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā
devatā     abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ
jetavanaṃ    obhāsetvā    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .  ekamantaṃ  ṭhitā  kho
sā devatā bhagavantaṃ gāthāya ajjhabhāsi
     [318] |318.684| Bahūdevā manussā ca        maṅgalāni acintayuṃ
                          ākaṅkhamānā sotthānaṃ   brūhi maṅgalamuttamaṃ.
      |318.685| Asevanā ca bālānaṃ         paṇḍitānañca sevanā
                          pūjā ca pūjanīyānaṃ 1-      etammaṅgalamuttamaṃ 2-.
      |318.686| Paṭirūpadesavāso ca           pubbe ca katapuññatā
                          attasammāpaṇidhi ca         etammaṅgalamuttamaṃ.
      |318.687| Bāhusaccañca sippañca    vinayo ca susikkhito
                          subhāsitā ca yā vācā     etammaṅgalamuttamaṃ.
      |318.688| Mātāpituupaṭṭhānaṃ         puttadārassa saṅgaho
@Footnote: 1 Ma. pūjaneyyānaṃ. 2 Ma. etaṃ ....

--------------------------------------------------------------------------------------------- page377.

Anākulā ca kammantā etammaṅgalamuttamaṃ |318.689| dānañca dhammacariyā ca ñātakānañca saṅgaho anavajjāni kammāni etammaṅgalamuttamaṃ. |318.690| Āratī virati pāpā majjapānā ca saññamo appamādo ca dhammesu etammaṅgalamuttamaṃ. |318.691| Gāravo ca nivāto ca santuṭṭhī 1- ca kataññutā kālena dhammassavanaṃ etammaṅgalamuttamaṃ. |318.692| Khantī ca sovacassatā samaṇānañca dassanaṃ kālena dhammasākacchā etammaṅgalamuttamaṃ. |318.693| Tapo ca brahmacariyañca 2- ariyasaccānadassanaṃ nibbānasacchikiriyā ca etammaṅgalamuttamaṃ. |318.694| Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati asokaṃ virajaṃ khemaṃ etammaṅgalamuttamaṃ. |318.695| Etādisāni katvāna sabbatthamaparājitā sabbattha sotthiṃ gacchanti tantesaṃ maṅgalamuttamanti. Maṅgalasuttaṃ catutthaṃ. ----------- @Footnote: 1 Ma. santuṭṭhi. 2 Yu. brahmacariyā ca.


             The Pali Tipitaka in Roman Character Volume 25 page 376-377. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7806&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7806&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=317&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=243              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=317              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=1484              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=1484              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]