ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                     Suttanipāte dutiyassa cūḷavaggassa
                       sattamaṃ brāhmaṇadhammikasuttaṃ
     [322]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  sambahulā  kosalakā
brāhmaṇamahāsālā      jiṇṇā      vuḍḍhā     mahallakā     addhagatā
vayo    anuppattā    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavatā      saddhiṃ     sammodiṃsu     sammodanīyaṃ     kathaṃ     sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te
brāhmaṇamahāsālā      bhagavantaṃ      etadavocuṃ     sandissanti     nu
kho    bho    gotama   etarahi   brāhmaṇā   porāṇānaṃ   brāhmaṇānaṃ
brāhmaṇadhammeti    .    na    kho   brāhmaṇā   sandissanti   etarahi
brāhmaṇā      porāṇānaṃ     brāhmaṇānaṃ     brāhmaṇadhammeti    .
Sādhu   no  bhavaṃ  [1]-  gotamo  porāṇānaṃ  brāhmaṇānaṃ  brāhmaṇadhammaṃ
bhāsatu  sace  bhoto  gotamassa  agarūti  .  tena  hi  brāhmaṇā  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhoti  kho  te  brāhmaṇa-
mahāsālā bhagavato paccassosuṃ. Bhagavā etadavoca
     [323] |323.710| Isayo pubbakā āsuṃ        saññatattā tapassino
                         pañca kāmaguṇe hitvā     attadatthamacārisuṃ
      |323.711| na pasū brāhmaṇānāsuṃ     na hiraññaṃ na dhāniyaṃ
                         sajjhāyadhanadhaññāsuṃ        brahmaṃ nidhiṃ apālayuṃ 2-
@Footnote: 1 Po. so. 2 Po. brahmanidhimapālayuṃ. Ma. Yu. brahmaṃ nidhimapālayuṃ.
      |323.712| Yaṃ nesaṃ pakataṃ āsi           dvārabhattaṃ upaṭṭhitaṃ
                         saddhāpakatamesānaṃ           dātave tadamaññisuṃ.
      |323.713| Nānārattehi vatthehi      sayanehāvasathehi ca
                         phītā janapadā raṭṭhā         te namassiṃsu brāhmaṇe.
      |323.714| Avajjhā brāhmaṇā āsuṃ  ajeyyā dhammarakkhitā
                         na ne koci nivāresi           kuladvāresu sabbaso.
      |323.715| Aṭṭhacattāḷīsaṃ vassāni    (komāra) brahmacariyaṃ cariṃsu te
                         vijjācaraṇapariyeṭṭhiṃ 1-     acaruṃ brāhmaṇā pure.
      |323.716| Na brāhmaṇā aññamagamuṃ      napi bhariyaṃ kiṇiṃsu te
                         sampiyeneva saṃvāsaṃ            saṅgantvā samarocayuṃ.
      |323.717| Aññatra tamhā samayā   utuveramaṇimpati 2-
                         antarā methunaṃ dhammaṃ       nāssu gacchanti brāhmaṇā.
      |323.718| Brahmacariyañca sīlañca   ajjavaṃ maddavaṃ tapaṃ
                         soraccaṃ avihiṃsañca            khantiñcāpi avaṇṇayuṃ.
      |323.719| Yo nesaṃ paramo āsi         brahmā daḷhaparakkamo
                         sa vāpi methunaṃ dhammaṃ          supinantena 3- nāgamā.
      |323.720| Tassa vattamanusikkhantā    idheke viññujātikā
                         brahmacariyañca sīlañca     khantiñcāpi avaṇṇayuṃ.
      |323.721| Taṇḍulaṃ sayanaṃ vatthaṃ         sappitelañca yāciya
                         dhammena samodhānetvā 4- tato yaññamakappayuṃ
@Footnote: 1 Yu. ... pariyiṭṭhiṃ .   2 Po. utuveramaṇīpati    3 Po. Ma. supinantepi
@4 Yu. samudānetvā.
      |323.722| Upaṭṭhitasmiṃ yaññasmiṃ      nāssu gāvo haniṃsu te.
                         Yathā mātā pitā bhātā    aññe vāpi ca ñātakā
                         gāvo no paramā mittā     yāsu jāyanti osathā.
      |323.723| Annadā baladā cetā       vaṇṇadā sukhadā tathā
                         etamatthavasaṃ ñatvā          nāssu gāvo haniṃsu te.
      |323.724| Sukhumālā mahākāyā        vaṇṇavanto yasassino
                         brāhmaṇā sehi dhammehi   kiccākiccesu ussukā
                         yāya 1- loke avattiṃsu      sukhamedhitthayampajā.
      |323.725| Tesaṃ āsi vipallāso        disvāna aṇuto aṇuṃ
                         rājino ca viyākāraṃ            nāriyo ca samalaṅkatā
      |323.726| rathe cājaññasaṃyutte        sukate citrasibbane
                         nivesane nivese ca             vibhatte bhāgaso mite
      |323.727| gomaṇḍalaparibyuḷhaṃ 2-   nārivaragaṇāyutaṃ
                         uḷāraṃ mānusaṃ bhogaṃ           abhijjhāyiṃsu brāhmaṇā.
      |323.728| Te tattha mante ganthetvā  okkākaṃ tadupāgamuṃ
                         pahūtadhanadhaññosi
                         (yajassu bahu te vittaṃ)        yajassu bahu te dhanaṃ.
      |323.729| Tato ca rājā saññatto    brāhmaṇehi rathesabho
                         assamedhaṃ purisamedhaṃ (sammāpāsaṃ) vājapeyyaṃ niraggaḷaṃ.
@Footnote: 1 Po. Ma. yāva .  2 Yu. paribbūḷhaṃ.
                         Ete yāge yajitvāna        brāhmaṇānaṃ adā dhanaṃ
      |323.730| gāvo sayanañca vatthañca    nāriyo ca samalaṅkatā
                         rathe cājaññasaṃyutte        sukate citrasibbane 1-
      |323.731| nivesanāni rammāni          suvibhattāni sabbaso 2-
                         nānādhaññassa pūretvā   brāhmaṇānaṃ adā dhanaṃ.
      |323.732| Te ca tattha dhanaṃ laddhā       sannidhiṃ samarocayuṃ
                         tesaṃ icchāvatiṇṇānaṃ       bhiyyo taṇhā pavaḍḍhatha
                         te tattha mante ganthetvā  okkākaṃ punamupāgamuṃ.
      |323.733| Yathā āpo ca paṭhavī ca        hiraññaṃ dhanadhāniyaṃ
                         evaṃ gāvo manussānaṃ         parikkhāro so hi pāṇinaṃ
                         yajassu bahu te vittaṃ          yajassu bahu te dhanaṃ.
      |323.734| Tato ca rājā saññatto   brāhmaṇehi rathesabho
                         nekā satasahassiyo           gāvo yaññe aghātayi.
      |323.735| Na pādā na visāṇena       nāssu hiṃsanti kenaci
                         gāvo eḷakasamānā         soratā kumbhadūhanā
                         tā visāṇe gahetvāna      rājā satthena ghātayi.
      |323.736| Tato ca devā pitaro          indo asurarakkhasā
                         adhammo iti pakkanduṃ       yaṃ sattaṃ nipatī gave.
      |323.737| Tayo rogā pure āsuṃ         icchā anasanañjarā
                         pasūnañca samārambhā        aṭṭhānavutimāgamuṃ.
@Footnote: 1 Ma. sabbattha cittasibbaneti dissati. 2 Ma. Yu. bhāgaso.
      |323.738| Eso adhammo daṇḍānaṃ    okkanto puraṇo 1- ahu 2-
                         adūsikāyo 3- haññanti  dhammā dhaṃsanti yājakā.
      |323.739| Evameso anudhammo          porāṇo viññugarahito
                         yattha edisakaṃ passati        yajakaṃ 4- garahatī jano.
      |323.740| Evaṃ dhamme viyāpanne       vibhinnā suddavessikā
                         puthū vibhinnā khattiyā        patiṃ bhariyā 5- avamaññatha.
      |323.741| Khattiyā brahmabandhū ca     ye caññe gottarakkhitā
                         jātivādaṃ niraṅkatvā         kāmānaṃ vasamupāgamunti 6-.
     [324]    Evaṃ    vutte    te   brāhmaṇamahāsālā   bhagavantaṃ
etadavocuṃ    abhikkantaṃ    bho    gotama    abhikkantaṃ    bho    gotama
seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā
vivareyya    mūḷhassa    vā    maggaṃ    ācikkheyya   andhakāre   vā
telapajjotaṃ    dhāreyya    cakkhumanto    rūpāni   dakkhantīti   evamevaṃ
bhotā   gotamena   anekapariyāyena   dhammo   pakāsito   ete   mayaṃ
bhavantaṃ    gotamaṃ    saraṇaṃ   gacchāma   dhammañca   bhikkhusaṅghañca   upāsake
no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti.
                    Brāhmaṇadhammikasuttaṃ sattamaṃ.
                                     -----------
@Footnote: 1 Ma. purāṇo. 2 Po. Yu. ahū. 3 Po. adūsikā ye. 4 Po. yājakaṃ. Ma. Yu. ājakaṃ.
@5 Ma. patiṃ bhariyāvamaññatha. 6 Po. kāmānaṃ vasamāgamuṃ. Ma. vasamanvagunti.



             The Pali Tipitaka in Roman Character Volume 25 page 381-385. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7906              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7906              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=322&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=246              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=322              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2801              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2801              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]