ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page381.

Suttanipāte dutiyassa cūḷavaggassa sattamaṃ brāhmaṇadhammikasuttaṃ [322] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho sambahulā kosalakā brāhmaṇamahāsālā jiṇṇā vuḍḍhā mahallakā addhagatā vayo anuppattā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ sandissanti nu kho bho gotama etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammeti . na kho brāhmaṇā sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammeti . Sādhu no bhavaṃ [1]- gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu sace bhoto gotamassa agarūti . tena hi brāhmaṇā suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhoti kho te brāhmaṇa- mahāsālā bhagavato paccassosuṃ. Bhagavā etadavoca [323] |323.710| Isayo pubbakā āsuṃ saññatattā tapassino pañca kāmaguṇe hitvā attadatthamacārisuṃ |323.711| na pasū brāhmaṇānāsuṃ na hiraññaṃ na dhāniyaṃ sajjhāyadhanadhaññāsuṃ brahmaṃ nidhiṃ apālayuṃ 2- @Footnote: 1 Po. so. 2 Po. brahmanidhimapālayuṃ. Ma. Yu. brahmaṃ nidhimapālayuṃ.

--------------------------------------------------------------------------------------------- page382.

|323.712| Yaṃ nesaṃ pakataṃ āsi dvārabhattaṃ upaṭṭhitaṃ saddhāpakatamesānaṃ dātave tadamaññisuṃ. |323.713| Nānārattehi vatthehi sayanehāvasathehi ca phītā janapadā raṭṭhā te namassiṃsu brāhmaṇe. |323.714| Avajjhā brāhmaṇā āsuṃ ajeyyā dhammarakkhitā na ne koci nivāresi kuladvāresu sabbaso. |323.715| Aṭṭhacattāḷīsaṃ vassāni (komāra) brahmacariyaṃ cariṃsu te vijjācaraṇapariyeṭṭhiṃ 1- acaruṃ brāhmaṇā pure. |323.716| Na brāhmaṇā aññamagamuṃ napi bhariyaṃ kiṇiṃsu te sampiyeneva saṃvāsaṃ saṅgantvā samarocayuṃ. |323.717| Aññatra tamhā samayā utuveramaṇimpati 2- antarā methunaṃ dhammaṃ nāssu gacchanti brāhmaṇā. |323.718| Brahmacariyañca sīlañca ajjavaṃ maddavaṃ tapaṃ soraccaṃ avihiṃsañca khantiñcāpi avaṇṇayuṃ. |323.719| Yo nesaṃ paramo āsi brahmā daḷhaparakkamo sa vāpi methunaṃ dhammaṃ supinantena 3- nāgamā. |323.720| Tassa vattamanusikkhantā idheke viññujātikā brahmacariyañca sīlañca khantiñcāpi avaṇṇayuṃ. |323.721| Taṇḍulaṃ sayanaṃ vatthaṃ sappitelañca yāciya dhammena samodhānetvā 4- tato yaññamakappayuṃ @Footnote: 1 Yu. ... pariyiṭṭhiṃ . 2 Po. utuveramaṇīpati 3 Po. Ma. supinantepi @4 Yu. samudānetvā.

--------------------------------------------------------------------------------------------- page383.

|323.722| Upaṭṭhitasmiṃ yaññasmiṃ nāssu gāvo haniṃsu te. Yathā mātā pitā bhātā aññe vāpi ca ñātakā gāvo no paramā mittā yāsu jāyanti osathā. |323.723| Annadā baladā cetā vaṇṇadā sukhadā tathā etamatthavasaṃ ñatvā nāssu gāvo haniṃsu te. |323.724| Sukhumālā mahākāyā vaṇṇavanto yasassino brāhmaṇā sehi dhammehi kiccākiccesu ussukā yāya 1- loke avattiṃsu sukhamedhitthayampajā. |323.725| Tesaṃ āsi vipallāso disvāna aṇuto aṇuṃ rājino ca viyākāraṃ nāriyo ca samalaṅkatā |323.726| rathe cājaññasaṃyutte sukate citrasibbane nivesane nivese ca vibhatte bhāgaso mite |323.727| gomaṇḍalaparibyuḷhaṃ 2- nārivaragaṇāyutaṃ uḷāraṃ mānusaṃ bhogaṃ abhijjhāyiṃsu brāhmaṇā. |323.728| Te tattha mante ganthetvā okkākaṃ tadupāgamuṃ pahūtadhanadhaññosi (yajassu bahu te vittaṃ) yajassu bahu te dhanaṃ. |323.729| Tato ca rājā saññatto brāhmaṇehi rathesabho assamedhaṃ purisamedhaṃ (sammāpāsaṃ) vājapeyyaṃ niraggaḷaṃ. @Footnote: 1 Po. Ma. yāva . 2 Yu. paribbūḷhaṃ.

--------------------------------------------------------------------------------------------- page384.

Ete yāge yajitvāna brāhmaṇānaṃ adā dhanaṃ |323.730| gāvo sayanañca vatthañca nāriyo ca samalaṅkatā rathe cājaññasaṃyutte sukate citrasibbane 1- |323.731| nivesanāni rammāni suvibhattāni sabbaso 2- nānādhaññassa pūretvā brāhmaṇānaṃ adā dhanaṃ. |323.732| Te ca tattha dhanaṃ laddhā sannidhiṃ samarocayuṃ tesaṃ icchāvatiṇṇānaṃ bhiyyo taṇhā pavaḍḍhatha te tattha mante ganthetvā okkākaṃ punamupāgamuṃ. |323.733| Yathā āpo ca paṭhavī ca hiraññaṃ dhanadhāniyaṃ evaṃ gāvo manussānaṃ parikkhāro so hi pāṇinaṃ yajassu bahu te vittaṃ yajassu bahu te dhanaṃ. |323.734| Tato ca rājā saññatto brāhmaṇehi rathesabho nekā satasahassiyo gāvo yaññe aghātayi. |323.735| Na pādā na visāṇena nāssu hiṃsanti kenaci gāvo eḷakasamānā soratā kumbhadūhanā tā visāṇe gahetvāna rājā satthena ghātayi. |323.736| Tato ca devā pitaro indo asurarakkhasā adhammo iti pakkanduṃ yaṃ sattaṃ nipatī gave. |323.737| Tayo rogā pure āsuṃ icchā anasanañjarā pasūnañca samārambhā aṭṭhānavutimāgamuṃ. @Footnote: 1 Ma. sabbattha cittasibbaneti dissati. 2 Ma. Yu. bhāgaso.

--------------------------------------------------------------------------------------------- page385.

|323.738| Eso adhammo daṇḍānaṃ okkanto puraṇo 1- ahu 2- adūsikāyo 3- haññanti dhammā dhaṃsanti yājakā. |323.739| Evameso anudhammo porāṇo viññugarahito yattha edisakaṃ passati yajakaṃ 4- garahatī jano. |323.740| Evaṃ dhamme viyāpanne vibhinnā suddavessikā puthū vibhinnā khattiyā patiṃ bhariyā 5- avamaññatha. |323.741| Khattiyā brahmabandhū ca ye caññe gottarakkhitā jātivādaṃ niraṅkatvā kāmānaṃ vasamupāgamunti 6-. [324] Evaṃ vutte te brāhmaṇamahāsālā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti. Brāhmaṇadhammikasuttaṃ sattamaṃ. ----------- @Footnote: 1 Ma. purāṇo. 2 Po. Yu. ahū. 3 Po. adūsikā ye. 4 Po. yājakaṃ. Ma. Yu. ājakaṃ. @5 Ma. patiṃ bhariyāvamaññatha. 6 Po. kāmānaṃ vasamāgamuṃ. Ma. vasamanvagunti.


             The Pali Tipitaka in Roman Character Volume 25 page 381-385. https://84000.org/tipitaka/read/roman_read.php?B=25&A=7906&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=7906&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=322&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=246              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=322              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2801              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2801              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]