ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

                      Dhammapadagāthāya aṭṭhārasamo malavaggo
     [28] |28.235| 18 Paṇḍupalāsovadānisi
                        yamapurisāpi ca taṃ 1- upaṭṭhitā
                        uyyogamukhe ca tiṭṭhasi
                        pātheyyampi ca te na vijjati.
       |28.236| So karohi dīpamattano
                        khippaṃ vāyama paṇḍito bhava
                        niddhantamalo anaṅgaṇo
                        dibbaṃ ariyabhūmimehisi 2-.
      |28.237| Upanītavayo va dānisi
@Footnote: 1 Po. Ma. te. .     2 Ma. ariyabhūmiṃ upehisi.

--------------------------------------------------------------------------------------------- page47.

Sampayātosi yamassa santikaṃ vāsopi ca te natthi antarā pātheyyampi ca te na vijjati. |28.238| So karohi dīpamattano khippaṃ vāyama paṇḍito bhava niddhantamalo anaṅgaṇo na puna jātijaraṃ upehisi. |28.239| Anupubbena medhāvī thokaṃ thokaṃ khaṇe khaṇe kammāro rajatasseva niddhame malamattano. |28.240| Ayasā va malaṃ samuṭṭhitaṃ 1- taduṭṭhāya tameva khādati evaṃ atidhonacārinaṃ sāni kammāni nayanti duggatiṃ. |28.241| Asajjhāyamalā mantā anuṭṭhānamalā gharā malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ. |28.242| Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ malā ve pāpakā dhammā asmiṃ loke paramhi ca |28.243| tato malā malataraṃ avijjā paramaṃ malaṃ etaṃ malaṃ pahatvāna nimmalā hotha bhikkhavo. @Footnote: 1 samuṭṭhāyātipi.

--------------------------------------------------------------------------------------------- page48.

|28.244| Sujīvaṃ ahirikena kākasūrena dhaṃsinā pakkhandinā pagabbhena saṅkiliṭṭhena jīvitaṃ. |28.245| Hirīmatā ca dujjīvaṃ niccaṃ sucigavesinā alīnenāpagabbhena suddhājīvena passatā. |28.246| Yo pāṇamatimāpeti musāvādañca bhāsati loke adinnaṃ ādiyati paradārañca gacchati |28.247| surāmerayapānañca yo naro anuyuñjati idhevameso lokasmiṃ mūlaṃ khanati attano. |28.248| Evaṃ bho purisa jānāhi pāpadhammā asaññatā mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayuṃ. |28.249| Dadāti ve yathāsaddhaṃ yathāpasādanaṃ jano tattha yo maṅkuto hoti paresaṃ pānabhojane na so divā vā rattiṃ vā samādhiṃ adhigacchati. |28.250| Yassacetaṃ samucchinnaṃ mulaghaccaṃ 1- samūhataṃ sa ve divā vā rattiṃ vā samādhiṃ adhigacchati. |28.251| Natthi rāgasamo aggi natthi dosasamo gaho natthi mohasamaṃ jālaṃ natthi taṇhāsamā nadī. |28.252| Sudassaṃ vajjamaññesaṃ attano pana duddasaṃ paresaṃ hi so vajjāni opunāti yathābhusaṃ attano pana chādeti kaliṃva kitavā saṭho. @Footnote: 1 Po. mūlaghacchaṃ.

--------------------------------------------------------------------------------------------- page49.

|28.253| Paravajjānupassissa niccaṃ ujjhānasaññino āsavā tassa vaḍḍhanti ārā so āsavakkhayā. |28.254| Ākāseva padaṃ natthi samaṇo natthi bāhiro 1- papañcābhiratā pajā nippapañcā tathāgatā. |28.255| Ākāseva padaṃ natthi samaṇo natthi bāhiro 2- saṅkhārā sassatā natthi natthi buddhānamiñjitaṃ. Malavaggo aṭṭhārasamo. -----------


             The Pali Tipitaka in Roman Character Volume 25 page 46-49. https://84000.org/tipitaka/read/roman_read.php?B=25&A=888&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=888&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=28&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=28              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]