ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

           Suttanipāte tatiyassa mahāvaggassa aṭṭhamaṃ sallasuttaṃ
     [380] |380.1001| 8 Animittamanaññātaṃ   maccānaṃ idha jīvitaṃ
                          kasirañca parittañca        tañca dukkhena saññutaṃ 6-.
      |380.1002| Na hi so upakkamo atthi  yena jātā na miyyare
@Footnote: 1 Yu. gāthāhi .  2 Ma. Yu. saraṇāgamha .  3 Po. Ma. cakkhuma .  4 Ma. Yu.
@dantamha. 5 Po. akusale. 6 Po. Ma. saṃyutaṃ.
                          Jarampi patvā maraṇaṃ        evaṃdhammā hi pāṇino.
      |380.1003| Phalānamiva pakkānaṃ       pāto patanato 1- bhayaṃ
                          evaṃ jātānamaccānaṃ       niccaṃ maraṇato bhayaṃ.
      |380.1004| Yathāpi kumbhakārassa     katā mattikabhājanā
                          sabbe bhedapariyantā 2- evaṃ maccāna jīvitaṃ.
      |380.1005| Daharā ca mahantā ca      ye bālā ye ca paṇḍitā
                          sabbe maccuvasaṃ yanti      sabbe maccuparāyanā.
      |380.1006| Tesaṃ maccuparetānaṃ        gacchataṃ paralokato
                          na pitā tāyate puttaṃ      ñātī vā pana ñātake.
      |380.1007| Pekkhataṃ yeva ñātīnaṃ     passa lālappataṃ puthu
                          ekameko va maccānaṃ       govajjho viya niyyati
      |380.1008| evamabbhāhato loko    maccunā ca jarāya ca
                          tasmā dhīrā na socanti    viditvā lokapariyāyaṃ.
      |380.1009| Yassa maggaṃ na jānāsi   āgatassa gatassa vā
                          ubho ante asampassaṃ    niratthaṃ paridevasi
      |380.1010| paridevayamāno ce         kiñci atthaṃ 3- udabbahe
                          sammūḷho hiṃsamattānaṃ    kayira 4- cenaṃ vicakkhaṇo.
      |380.1011| Na hi ruṇṇena sokena    santiṃ pappoti cetaso
                          bhiyyassuppajjate dukkhaṃ   sarīraṃ cupahaññati.
     |380.1012| Kīso vivaṇṇo bhavati       hiṃsamattānamattanā 5-
@Footnote: 1 Yu. patanā. 2 Ma. Yu. bhedanapariyantā .  3 Ma. Yu. kiñcidatthaṃ. 4 Ma.
@kayirā. 5 po .. mattano.
                          Na tena petā pālenti    niratthā paridevanā.
     |380.1013| Sokamappajahaṃ jantu        bhiyyo dukkhaṃ nigacchati
                          anutthunanto kālakataṃ     sokassa vasamanvagū.
     |380.1014| Aññepi passa gamine    yathākammūpage nare
                          maccuno vasamāgamma        phandantevidha pāṇino.
     |380.1015| Yena yena hi maññanti   tato taṃ hoti aññathā
                          etādiso vinābhāvo      passa lokassa pariyāyaṃ.
     |380.1016| Api 1- vassasataṃ jīve      bhiyyo vā pana māṇavo
                          ñātisaṅghā vinā hoti     jahāti idha jīvitaṃ.
     |380.1017| Tasmā arahato sutvā     vineyya paridevitaṃ
                          petaṃ kālakataṃ ditvā 2-   neso labbhā mayā iti.
     |380.1018| Yathā saraṇamādittaṃ        vārinā parinibbaye
                          evampi dhīro sappañño  paṇḍito kusalo naro
                          khippamuppatitaṃ sokaṃ         vāto tulaṃva 3- dhaṃsaye.
     |380.1019| Paridevaṃ pajappañca         domanassañca attano
                          attano sukhamesāno       abbuḷhe 4- sallamattano
     |380.1020| abbuḷhasallo asito    santiṃ pappuyya cetaso
                          sabbaṃ sokaṃ atikkanto    asoko hoti nibbutoti.
                                       Sallasuttaṃ aṭṭhamaṃ.
                                               -----------
@Footnote: 1 Yu. api ce .  2 Po. Ma. Yu. disvā. 3 Ma. Yu. tūlaṃva .  4 Ma. Yu. abbahe



             The Pali Tipitaka in Roman Character Volume 25 page 447-449. https://84000.org/tipitaka/read/roman_read.php?B=25&A=9284              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=9284              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=380&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=261              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=380              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6411              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6411              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]