ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

         Suttanipāte tatiyassa mahāvaggassa dasamaṃ kokālikasuttaṃ 2-
     [384]   10   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  kokāliko
bhikkhu   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  kokāliko  bhikkhu  bhagavantaṃ
etadavoca     pāpicchā    bhante    sārīputtamoggallānā    pāpikānaṃ
icchānaṃ vasaṅgatāti.
     [385]   Evaṃ   vutte  bhagavā  kokālikaṃ  bhikkhuṃ  etadavoca  mā
hevaṃ    kokālika    mā    hevaṃ    kokālika    pasādehi   kokālika
sārīputtamoggallānesu    cittaṃ    pesalā   sārīputtamoggallānāti  .
Dutiyampi  kho  kokāliko bhikkhu bhagavantaṃ etadavoca kiñcāpi me bhante bhagavā
saddhāyiko  paccayiko  atha  kho  pāpicchā  va  3-  sārīputtamoggallānā
@Footnote: 1 Po. pāṇupetaṃ saraṇaṅgate .  Yu. .. saraṇāgate .  2 Po. Yu. sabbatthavāresu
@kokāliyasuttantipi kokāliyotipi dissanti .  3 Po. ca.

--------------------------------------------------------------------------------------------- page459.

Pāpikānaṃ icchānaṃ vasaṅgatāti . dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca mā hevaṃ kokālika mā hevaṃ kokālika pasādehi kokālika sārīputtamoggallānesu cittaṃ pesalā sārīputtamoggallānāti. Tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca kiñcāpi me bhante bhagavā saddhāyiko paccayiko atha kho pāpicchā va sārīputtamoggallānā pāpikānaṃ icchānaṃ vasaṅgatāti . Tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca mā hevaṃ kokālika mā hevaṃ kokālika pasādehi kokālika sārīputtamoggallānesu cittaṃ pesalā sārīputtamoggallānāti. {385.211} Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . acirapakkantasseva 1- kokālikassa bhikkhuno sāsapamattāhi 2- piḷakāhi sabbo kāyo phuṭṭho 3- ahosi . sāsapamattiyo hutvā muggamattiyo ahesuṃ . muggamattiyo hutvā kaḷāyamattiyo ahesuṃ . kaḷāyamattiyo hutvā koḷaṭṭhimattiyo ahesuṃ . koḷaṭṭhimattiyo hutvā kolamattiyo ahesuṃ . kolamattiyo hutvā āmalakamattiyo ahesuṃ. Āmalakamattiyo hutvā veḷuvasalāṭukamattiyo ahesuṃ . veḷuvasalāṭukamattiyo hutvā villamattiyo 4- ahesuṃ . Villamattiyo hutvā pabhijjiṃsu . pubbañca lohitañca pagghariṃsu . Atha kho kokāliko bhikkhu tenevābādhena kālamakāsi. Kālakato 5- ca kokāliko bhikkhu padumanirayaṃ 6- upapajjati sārīputtamoggallānesu cittaṃ @Footnote: 1 Ma. Yu. acirapakkantassa ca . 2 Ma. Yu. sāsapamattīhi . 3 Ma. phuṭho . 4 Po. @billāmattiyo. Ma. Yu. billamattiyo .. . 5 Po. Ma. kālaṅkato . 6 Po. @padumaniraye. Ma. padumaṃ nirayaṃ.

--------------------------------------------------------------------------------------------- page460.

Āghātetvā. {385.212} Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca kokāliko bhante bhikkhu kālakato kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sārīputtamoggallānesu cittaṃ āghātetvāti . idamavoca brahmā sahampati idaṃ vatvā [1]- padakkhiṇaṃ katvā tatthevantaradhāyi . atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ brahmā sahampati abhikkantāya rattiyā .pe. idamavoca bhikkhave brahmā sahampati idaṃ vatvā [2]- padakkhiṇaṃ katvā tatthevantaradhāyīti. [386] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca kīvadīghaṃ nu kho bhante padumaniraye āyuppamāṇanti . dīghaṃ kho bhikkhu padumaniraye āyuppamāṇaṃ taṃ na sukaraṃ saṅkhātuṃ ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni iti vā ettakāni vassasatasahassāni iti vāti . Sakkā pana bhante upamaṃ kātunti. Sakkā bhikkhūti bhagavā avoca {386.213} seyyathāpi bhikkhu vīsatikhāriko kosalako tilavāho tato puriso vassasatassa [3]- vassasahassassa vassasatasahassassa accayena ekamekaṃ tilaṃ uddhareyya khippataraṃ kho so bhikkhu vīsatikhāriko kosalako @Footnote: 1-2 Ma. Yu. bhagavantaṃ abhivādetvā . 3 Po. Ma. Yu. accayena.

--------------------------------------------------------------------------------------------- page461.

Tilavāho iminā upakkamena [1]- pariyādānaṃ gaccheyya na tveva eko abbudo nirayo seyyathāpi bhikkhu vīsati abbudā nirayā evameko nirabbudo nirayo seyyathāpi bhikkhu vīsati nirabbudā nirayā evameko ababo nirayo seyyathāpi bhikkhu vīsati ababā nirayā evameko ahaho nirayo seyyathāpi bhikkhu vīsati ahahā nirayā evameko aṭaṭo nirayo seyyathāpi bhikkhu vīsati aṭaṭā nirayā evameko kumudo nirayo seyyathāpi bhikkhu vīsati kumudā nirayā evameko sogandhiko nirayo seyyathāpi bhikkhu vīsati sogandhikā nirayā evameko uppalako nirayo seyyathāpi bhikkhu vīsati uppalakā nirayā evameko puṇḍarīko nirayo seyyathāpi bhikkhu vīsati puṇḍarīkā nirayā evameko padumo nirayo padumaṃ 2- kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sārīputtamoggallānesu cittaṃ āghātetvāti idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [387] |387.1084| Purisassa hi jātassa kuṭhārī jāyate mukhe yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ. |387.1085| Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo vicināti mukhena so kaliṃ @Footnote: 1 Ma. Yu. parikkhayaṃ . 2 Po. padume kho pana bhikkhu niraye.

--------------------------------------------------------------------------------------------- page462.

Kalinā tena sukhaṃ na vindati. |387.1086| Appamatto ayaṃ kali 1- yo akkhesu dhanapparājayo (sabbassāpi sahāpi attanā) ayameva mahattaro kali yo sugatesu manaṃ padosaye. |387.1087| Sataṃ sahassānaṃ nirabbudānaṃ chattiṃsa 2- ca pañca ca abbudāni yamariyagarahī nirayaṃ upeti vācaṃ manañca paṇidhāya pāpakaṃ. |387.1088| Abhūtavādī nirayaṃ upeti yo vāpi katvā na karomīti 3- cāha ubhopi te pecca samā bhavanti nihīnakammā manujā hi 4- parattha. |387.1089| Yo appaduṭṭhassa narassa dussati suddhassa posassa anaṅgaṇassa tameva bālaṃ pacceti pāpaṃ sukhumo rajo paṭivātaṃva khitto. |387.1090| Yo lobhaguṇe 5- anuyutto so vacasā paribhāsati aññe @Footnote: 1 Po. kalī. 2 Ma. chattiṃsati pañca ca. 3 Ma. karomi cāha. 4 Ma. Yu. hisaddo @natthi. 5 Po. kāmaguṇehi.

--------------------------------------------------------------------------------------------- page463.

Asaddho kadariyo avadaññū macchari pesuṇiyasmiṃ 1- anuyutto. |387.1091| Mukhadugga vibhūtamanariya bhūnahata 2- pāpaka dukkatakāri purisanta 3- kali avajāte mā bahubhāṇidha nerayikosi. |387.1092| Rajamākirasi 4- ahitāya sante garahasi kibbissakārī 5- bahūni [6]- duccaritāni caritvā gacchasi kho papataṃ cirarattaṃ. |387.1093| Na hi nassati kassaci kammaṃ eti ha taṃ labhateva suvāmi dukkhaṃ mando paraloke attani passati kibbissakārī. |387.1094| Ayosaṅkusamāhataṭṭhānaṃ tiṇhadhāraṃ ayasūlamupeti atha tattaṃ ayoguḷasannibhaṃ bhojanamatthi tathā paṭirūpaṃ. |387.1095| Na hi vaggu vadanti vadantā nābhijavanti na tāṇamupenti @Footnote: 1 Po. pesuṇiyañca. Ma. pesuṇiyaṃ. 2 Ma. Yu. bhūnahu. 3 Po. purisantimaalajātamāhu. @4 Ma. rajamākirasī . 5 Ma. Yu. kibbisakārī . 6 Yu. bahuni ca.

--------------------------------------------------------------------------------------------- page464.

Aṅgāre santhate senti 1- agginisamaṃ pajjalitaṃ pavisanti 2-. |387.1096| Jālena ca onahiyānā tattha hananti ayomayakūṭehi andhaṃ va timisamāyanti taṃ vitataṃ [3]- yathā mahikāyo. |387.1097| Atha lohamayaṃ pana kumbhiṃ agginisamaṃ pajjalitaṃ pavisanti paccanti hi tāsu cirarattaṃ agginisamāsu samuppilavāsā 4-. |387.1098| Atha pubbalohitamisse tattha kiṃ paccati 5- kibbissakārī yaṃ yandisataṃ adhiseti tattha kilissati samphussamāno. |387.1099| Puḷavāvasathe salilasmiṃ tattha kiṃ paccati kibbissakārī gantuṃ na hi tīramapatthi sabbasamā hi samantakapallā 6-. |387.1100| Asipattavanaṃ 7- pana tiṇhaṃ taṃ pavisanti samucchinnagattā @Footnote: 1 Ma. sayanti. 2 Po. sabbatthavāresu aggi nisaṃ pajjalitaṃ. Ma. ginisampajjalitaṃ. @3 Ma. Yu. hi . 4 Ma. .. pilavāte. Yu. .. pilalāso . 5 Po. tattha kilissati. @6 Po. samantaphullā. 7 Po. asitavanaṃ puṇṇatiṇṇaṃ.

--------------------------------------------------------------------------------------------- page465.

Jivhaṃ baḷisena gahetvā āracayāracayā vihananti 1-. |387.1101| Atha vettaraṇiṃ pana duggaṃ tiṇhadhāraṃ khuradhāramupenti 2- tattha mandā papatanti pāpakārā 3- pāpāni katvā 4-. |387.1102| Khādanti hi tattha rudante sāmā sabalā kākolagaṇā ca soṇā siṅgālā paṭigijjhā kulalā vāyasā ca vitudanti. |387.1103| Kicchā vatāyaṃ idha vutti yaṃ jano passati 5- kibbissakārī tasmā idha jīvitasese kiccakaro siyā naro na ca majje 6-. |387.1104| Te gaṇitā vidūhi tilavāhā ye padume niraye upanītā nahutāni hi koṭiyo pañca bhavanti dvādasa koṭisatāni punaññā 7-. |387.1105| Yāva dukkhā nirayā idha vuttā tatthapi tāva ciraṃ vasitabbaṃ @Footnote: 1 Po. ārapayā viharanti. Ma. ārajayārajayā ... . 2 Ma. tiṇhadhārakhura .... @3 Ma. Yu. pāpakarā. 4 Ma. Yu. karitvā . 5 Ma. phusati. 6 Po. na pamajjare. @Ma. na appamajje. 7 Po. punaññe.

--------------------------------------------------------------------------------------------- page466.

Tasmā sucipesalasādhuguṇesu vācaṃ manaṃ pakataṃ 1- parirakkheti. Kokālikasuttaṃ dasamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 25 page 458-466. https://84000.org/tipitaka/read/roman_read.php?B=25&A=9512&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=9512&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=384&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=263              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=384              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6830              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6830              Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]