ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page66.

[37] |37.452| 9 Kā nāma tvaṃ visālakkhī ramme cittalatāvane samantā anupariyāsi nārīgaṇapurakkhitā |37.453| yadā devā tāvatiṃsā pavisanti imaṃ vanaṃ sayoggā sarathā sabbe citrā honti idhāgatā |37.454| tuyhañca idha pattāya uyyāne vicarantiyā kāyena dissati cittaṃ kena rūpaṃ tavedisaṃ devate pucchitācikkha kissa kammassidaṃ phalaṃ (iti .) |37.455| yena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhī ca ānubhāvo ca taṃ suṇohi purindada |37.456| ahaṃ rājagahe ramme sunandā nāma upāsikā saddhāsīlena sampannā saṃvibhāgaratā sadā |37.457| acchādanañca bhattañca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā |37.458| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ |37.459| uposathaṃ upavasiṃ sadā sīle susaṃvutā pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā |37.460| pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato gotamassa yasassino

--------------------------------------------------------------------------------------------- page67.

|37.461| Tassā me ñātikulaṃ āsi sadā mālābhihārati tāhaṃ bhagavato thūpe sabbamevābhiropayiṃ |37.462| uposathevahaṃ gantvā mālāgandhavilepanaṃ thūpasmiṃ abhiropesiṃ pasannā sakehi pāṇihi |37.463| tena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhī ca ānubhāvo ca yañca mālābhiropayiṃ |37.464| yañca sīlavatī āsiṃ na taṃ tāva vipaccati āsā ca pana me devinda sakadāgāminī siyanti. Visālakkhivimānaṃ navamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 66-67. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1324&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1324&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=37&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=37              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4041              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4041              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]