ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [48] |48.576| 10 Obhāsayitvā paṭhaviṃ sadevakaṃ
                 atirocasi candimasuriyā viya
                 siriyā ca vaṇṇena 1- yasena tejasā
                 brahmāva deve tidase sahindake
      |48.577| pucchāmi taṃ uppalamāladhārine
                 āveḷine kañcanasannibhattace
                 alaṅkate uttamavatthadhārine
                 kā tvaṃ subhe devate vandase mamaṃ 2- [3]-
      |48.578| dānaṃ suciṇṇaṃ atha sīlasaññamo 4-
                 kenūpapannā sugatiṃ yasassinī
          devate pucchitācikkha       kissa kammassidaṃ phalaṃ (iti).
      |48.579| Idāni bhante imameva gāmaṃ
                 piṇḍāya amhāka gharaṃ upāgami
                 tato te ucchussa adāsiṃ khaṇḍikaṃ
                 pasannacittā atulāya pītiyā
@Footnote: 1 sarīravaṇṇenātipi dissati .  2 Po. Yu. mama .  3 kiṃ tvaṃ pure kammamakāsi
@attanā manussabhūtā purimāya jātiyā .  4 Ma. sīlasaññamaṃ.
      |48.580| Sassu ca pacchā anuyuñjate mamaṃ
                 kahaṃ nu ucchuṃ vadhu te avākari
                 na chaḍḍitaṃ na pana khāditaṃ mayā
                 santassa bhikkhussa sayaṃ adāsihaṃ
      |48.581| tuyhañcidaṃ issariyaṃ atho mama
                 itissa sassu paribhāsate mamaṃ
                 leḍḍuṃ gahetvā pahāraṃ adāsi me
                 tato cutā kālakatamhi devatā
      |48.582| tadeva kammaṃ kusalaṃ kataṃ mayā
                 sukhañca kammaṃ anubhomi attanā
                 devehi saddhiṃ paricāriyāmahaṃ
                 modāmahaṃ kāmaguṇehi pañcahi
      |48.583| tadeva kammaṃ kusalaṃ kataṃ mayā
                 sukhañca kammaṃ anubhomi attanā
                 devindaguttā tidasehi rakkhitā
                 samappitā kāmaguṇehi pañcahi
      |48.584| etādisaṃ puññaphalaṃ anappakaṃ
                 mahāvipākā mama ucchudakkhiṇā
                 devehi saddhiṃ paricāriyāmahaṃ
                 modāmahaṃ kāmaguṇehi pañcahi
      |48.585| Etādisaṃ puññaphalaṃ anappakaṃ
                 mahājutikā mama ucchudakkhiṇā
                 devindaguttā tidasehi rakkhitā
                 sahassanettoriva nandane vane
      |48.586| tuvañca bhante anukampakaṃ viduṃ
                 upecca vandiṃ kusalañca pucchimaṃ
                 tato te ucchussa adāsi khaṇḍikaṃ
                 pasannacittā atulāya pītiyāti.
                     Ucchuvimānaṃ dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 83-85. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1672              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1672              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=48&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=48              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4926              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4926              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]