ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [52] |52.627| 2 Cirappavāsiṃ purisaṃ           dūrato sotthimāgataṃ
                          ñātī mittā suhajjā ca       abhinandanti āgataṃ
            |52.628| tatheva katapuññaṃpi            asmā lokā paraṃ gataṃ
                       puññāni paṭiggaṇhanti        piyaṃ ñātīva āgataṃ
      |52.629| uṭṭhehi revate supāpadhamme
                 apārutaṃ dvāraṃ adānasīle
                 nessāma taṃ yattha thunanti duggatā
                 samappitā nerayikā dukkhenāti
      |52.630| iccevaṃ vatvāna yamassa dūtā
                 te dve yakkhā lohitakkhā brahantā
                 paccekabāhāsu gahetvā revatiṃ
                 pakkāmayiṃsu devagaṇassa santike
      |52.631| ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ
                 byamhaṃ subhaṃ kañcanajālachannaṃ

--------------------------------------------------------------------------------------------- page91.

Kassetaṃ ākiṇṇajanaṃ vimānaṃ suriyassa raṃsīriva jotamānaṃ |52.632| nārīgaṇā candanasārānulittā 1- ubhato vimānaṃ upasobhayanti tandissati suriyasamānavaṇṇaṃ ko modati saggappatto vimāneti. |52.633| Bārāṇasiyaṃ nandiyo nāmāsi upāsako amaccharī dānapatī vadaññū tassetaṃ ākiṇṇajanaṃ vimānaṃ suriyassa raṃsīriva jotamānaṃ |52.634| nārīgaṇā candanasārānulittā 2- ubhato vimānaṃ upasobhayanti tandissati suriyasamānavaṇṇaṃ so modati saggappatto vimāne |52.635| nandiyassāhaṃ bhariyā agārinī sabbakulassa issarā bhattuvimāne ramissāmi dānihaṃ na patthaye nirayaṃ dassanāya |52.636| eseva te nirayo supāpadhamme @Footnote: 1-2 Yu. candanasāralittā.

--------------------------------------------------------------------------------------------- page92.

Puññaṃ tayā akataṃ jīvaloke na hi macchariyo rosako pāpadhammo saggūpagānaṃ labhati sahabyataṃ |52.637| kiṃ nu gūthañca muttañca asuci paṭidissati duggandhaṃ kimidaṃ miḷhaṃ kimetaṃ upavāyati |52.638| esa saṃsavako nāma nirayo 1- gambhīro sataporiso yattha vassasahassāni tuvaṃ paccasi revateti. |52.639| Kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kena saṃsavako laddho nirayo 1- gambhīro sataporiso (iti). |52.640| Samaṇe brāhmaṇe cāpi aññe cāpi 2- vaṇibbake musāvādena vañcesi taṃ pāpaṃ pakataṃ tayā |52.641| tena saṃsavako laddho nirayo 1- gambhīro sataporiso tattha vassasahassāni tuvaṃ paccasi revate |52.642| hatthepi chindanti athopi pāde kaṇṇepi chindanti athopi nāsaṃ athopi kākolagaṇā samecca saṅgamma khādanti viphandamānanti. |52.643| Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca yaṃ katvā sukhitā honti na ca pacchānutappareti. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. vāpi.

--------------------------------------------------------------------------------------------- page93.

|52.644| Pure tvaṃ pamajjitvā idāni paridevasi sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasi |52.645| ko devalokato manussalokaṃ gantvāna puṭṭho me evaṃ vadeyya nikkhittadaṇḍesu dadātha dānaṃ acchādanaṃ sayanamathannapānaṃ 1- na hi macchariyo rosako pāpadhammo saggūpagānaṃ labhati sahabyataṃ (iti). |52.646| Sāhaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampannā kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca |52.647| ārāmāni ca ropissaṃ dugge saṅkamanāni ca papañca udapānañca vippasannena cetasā |52.648| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ |52.649| uposathaṃ upavasissaṃ sadā sīlesu saṃvutā na ca dāne pamajjissaṃ sāmaṃ diṭṭhamidaṃ mayāti. |52.650| Iccevaṃ vilapantiñca 2- phandamānaṃ tato tato khipiṃsu niraye ghore uddhapādaṃ avaṃsiraṃ |52.651| ahaṃ pure maccharinī ahosiṃ @Footnote: 1 Ma. seyyamathannapānaṃ . 2 Ma. Yu. vippalapantiṃ . Po. vippalapantiñca.

--------------------------------------------------------------------------------------------- page94.

Paribhāsikā samaṇabrāhmaṇānaṃ vitathena ca sāmikaṃ vañcayitvā paccāmahaṃ niraye ghorarūpeti. Revativimānaṃ dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 90-94. https://84000.org/tipitaka/read/roman_read.php?B=26&A=1814&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=1814&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=52&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=52              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5339              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5339              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]