ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [8] |8.66| Suvaṇṇacchadanaṃ nāvaṃ          nāri āruyha tiṭṭhasi
               ogāḷhasi 1- pokkharaṇiṃ         padumaṃ 2- chindasi pāṇinā
    |8.67| kūṭāgārā nivesā te              vibhattā bhāgaso mitā
               daddallamānā ābhanti           samantā caturo disā
   |8.68| kena tetādiso vaṇṇo             kena te idhamijjhati
               uppajjanti ca te bhogā           ye keci manaso piyā
    |8.69| pucchāmi taṃ devi mahānubhāve
                 manussabhūtā kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvā
                 vaṇṇo ca te sabbadisā pabhāsatīti.
    |8.70| Sā devatā attamanā              sambuddheneva pucchitā
               pañhaṃ puṭṭhā viyākāsi            yassa kammassidaṃ phalaṃ
     |8.71| ahaṃ manussesu manussabhūtā
                 purimāya jātiyā manussaloke
@Footnote: 1 Yu. ogāhasi .  2 Ma. Yu. padmaṃ.
                 Disvāna bhikkhū tasite kilante
                 uṭṭhāya pātuṃ udakaṃ adāsiṃ
        |8.72| yo ve kilantāna pipāsitānaṃ
                 uṭṭhāya pātuṃ udakaṃ dadāti
                 sītodakā tassa bhavanti najjo
                 pahūtamalyā bahupuṇḍarīkā
      |8.73| taṃ āpagā anupariyanti sabbadā
                 sītodakā vālukasanthatā nadī
                 ambā ca sālā tilakā ca jambuyo
                 uddālakā pāṭaliyo ca phullā
     |8.74| taṃ bhūmibhāgehi upetarūpaṃ
                 vimānaseṭṭhaṃ bhusasobhamānaṃ
                 tasseva kammassa ayaṃ vipāko
                 etādisaṃ puññakatā labhanti
      |8.75| kūṭāgārā nivesā me            vibhattā bhāgaso mitā
                  daddallamānā ābhanti        samantā caturo disā
      |8.76| tena metādiso vaṇṇo          tena me idhamijjhati
                  uppajjanti ca me bhogā        ye keci manaso piyā [1]-
     |8.77| tenamhi evañjalitānubhāvā
                 vaṇṇo ca me sabbadisā pabhāsatīti
@Footnote: 1 Ma. akkhāmi te buddhamahānubhāva manussabhūtā yamakāsi puññaṃ.
                 Etassa kammassa ayaṃ vipāko 1-
                 uṭṭhāya 2- buddho udakaṃ apāsīti 3-.
                    Nāvāvimānaṃ aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 11-13. https://84000.org/tipitaka/read/roman_read.php?B=26&A=207              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=207              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=8&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=8              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1019              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1019              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]