ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [63] |63.723| 13 Daḷhadhammanisārassa   dhanuṃ olubbha tiṭṭhasi
                            khattiyo nusi rājañño     ādū luddho vanācaroti.

--------------------------------------------------------------------------------------------- page106.

|63.724| Assakādhipatissāhaṃ bhante putto vanecaro nāmaṃ me bhikkhu te brūmi sujāto iti maṃ vidū |63.725| mige gavesamānohaṃ ogāhanto brahāvanaṃ migaṃ gantveva nādakkhiṃ tañca disvā ahaṃ ṭhito (iti). |63.726| Svāgatante mahāpuñña atho te adūrāgataṃ ito udakamādāya pāde pakkhālayassu te |63.727| idaṃpi pāniyaṃ sītaṃ ābhataṃ girigabbharā rājaputta tato pitvā santhatasmiṃ upāvisāti. |63.728| Kalyāṇī vata te vācā savanīyā mahāmuni nelā 1- atthavatī vaggū mantā atthañca bhāsasi |63.729| kā te rati vane viharato isinisabha vadehi puṭṭho tava vacanapathaṃ nisāmayitvā atthadhammapadaṃ samācaremaseti. |63.730| Ahiṃsā sabbapāṇinaṃ kumāramhākaṃ 2- ruccati theyyā ca aticārā ca majjapānā ca ārati |63.731| arati samacariyā ca bāhusaccaṃ kataññutā diṭṭheva dhamme pasaṃsā 3- dhammā ete pasaṃsiyāti |63.732| santike maraṇaṃ tuyhaṃ oraṃ māsehi pañcahi @Footnote: 1 Yu. neḷā . 2 Ma. kumāramhāka . 3 Ma. pāsaṃsā.

--------------------------------------------------------------------------------------------- page107.

Rājaputta vijānāhi attānaṃ parimocayāti. |63.733| Katamaṃ svāhaṃ janapadaṃ gantvā kiṃ kammaṃ kiñci porisaṃ kāya vā pana vijjāya bhaveyyaṃ ajarāmaroti. |63.734| Na vijjate so padeso 1- kammaṃ vijjā ca porisaṃ yattha gantvā bhave macco rājaputtājarāmaro |63.735| mahaddhanā mahābhogā raṭṭhavantopi khattiyā pahūtadhanadhaññāse na tepi ajarāmarā |63.736| yadi te sutā andhakaveṇḍaputtā 2- sūrā vīrā vikkantappahārino tepi āyukkhayaṃ pattā viddhastā sassatīsamā |63.737| khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā ete caññe ca jātiyā tepi na ajarāmarā |63.738| ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ ete caññe ca vijjāya tepi na ajarāmarā |63.739| isayo cāpi ye santā saññatattā tapassino sarīraṃ tepi kālena vijahanti tapassino |63.740| bhāvitattāpi arahanto katakiccā anāsavā nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā (iti). |63.741| Subhāsitā atthavatī gāthāyo te mahāmuni @Footnote: 1 Yu. na. vijjate hi deso . 2 Sī. andhakaveṇhuputtā. Ma. andhakaveṇḍuputtā.

--------------------------------------------------------------------------------------------- page108.

Nijjhattomhi subhaṭṭhena tvañca me saraṇaṃ bhavāti. |63.742| Mā maṃ tvaṃ saraṇaṃ gaccha tameva saraṇaṃ vaja sakyaputtaṃ mahāvīraṃ yamahaṃ saraṇaṃ gatoti. |63.743| Katarasmiṃ so janapade satthā tumhāka mārisa ahampi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalanti. |63.744| Puratthimasmiṃ janapade okkākakulasambhavo satthāpi purisājañño so ca kho parinibbutoti. |63.745| Sace hi buddho tiṭṭheyya satthā tumhāka mārisa yojanāni sahassāni gacche 1- payirupāsituṃ |63.746| yato ca kho parinibbuto satthā tumhāka mārisa parinibbutaṃ mahāvīraṃ gacchāmi saraṇaṃ ahaṃ |63.747| upemi saraṇaṃ buddhaṃ dhammañcāpi anuttaraṃ saṅghañca naradevassa gacchāmi saraṇaṃ ahaṃ |63.748| pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭhoti. |63.749| Sahassaraṃsīva yathā mahappabho disaṃ yathā bhāti nabhe anukkamaṃ tathappakāro 2- tavāyaṃ 3- mahāratho @Footnote: 1 Ma. Yu. gaccheyyaṃ . 2 Ma. tathāpakāro . 3 Sī. Yu. tavayaṃ.

--------------------------------------------------------------------------------------------- page109.

Samantato yojanasataṃ āyato 1- |63.750| suvaṇṇapaṭṭehi samantamonaṭo 2- urassa muttāhi maṇīhi cittito lekhā suvaṇṇassa ca rūpiyassa ca sobhanti veḷuriyamayā sunimmitā |63.751| sīsañcidaṃ veḷuriyassa nimmitaṃ yugañcidaṃ lohitakāya cittitaṃ yuttā suvaṇṇassa ca rūpiyassa ca sobhanti assāpi cime manojavā |63.752| so tiṭṭhasi hemarathe adhiṭṭhito devānamindova sahassavāhano pucchāmi tāhaṃ yasavantakovidaṃ kathaṃ tayā laddho ayaṃ uḷāroti. |63.753| Sujāto nāmahaṃ bhante rājaputto pure ahuṃ tañca 3- maṃ anukampāya saññamasmiṃ nivesayi |63.754| khīṇāyukañca maṃ ñatvā sarīraṃ pādāsi satthuno (iti). Imaṃ sujāta pūjehi tante atthāya hohīti |63.755| tāhaṃ gandhehi mālehi pūjayitvā samuyyuko 4- pahāya mānusaṃ dehaṃ upapannomhi nandane @Footnote: 1 Ma. yojanasattamāyato . 2 Ma. samantamotthato . 3 Ma. tvañca . 4 Ma. Yu. samuyyuto.

--------------------------------------------------------------------------------------------- page110.

|63.756| Nandane pavare 1- ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhitoti. Cūḷarathavimānaṃ terasamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 105-110. https://84000.org/tipitaka/read/roman_read.php?B=26&A=2133&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=2133&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=63&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=63              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6377              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6377              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]