ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [80] |80.881| 6 Disvāna devaṃ paṭipucchi bhikkhu
                 ucce vimānamhi ciraṭṭhitike
                 āmuttahatthābharaṇo yasassī [2]-
                 dibbe vimānamhi yathāpi candimā
      |80.882| dibbā ca vīṇā pavadanti vaggū
                 aṭṭhaṭṭhakā sikkhitā sādhurūpā
                 dibbā ca kaññā tidasacarā 3- uḷārā
                 naccanti gāyanti pamodayanti
      |80.883| deviddhipattosi mahānubhāvo
                 manussabhūto kimakāsi puññaṃ
                 kenāsi evañjalitānubhāvo
                 vaṇṇo ca te sabbadisā pabhāsatīti.
@Footnote: 1 Po. Yu. pavane. Ma. ca vane .  2 Ma. Yu. dibbe vimānamhi yathāpi candimā
@alaṅkato māladhāri suvattho sukuṇḍalī kappitakesamassu  āmuttahatthābharaṇo yasassī.
@3 Po. Yu. tidasavarā.
      |80.884| So devaputto attamano    moggallānena pucchito
                                ... Pe ...               yassa kammassidaṃ phalaṃ
      |80.885| ahaṃ manussesu manussabhūto
                 saṅgamma rakkhissaṃ paresaṃ dhenuyo
                 tato ca āgā samaṇo mama 1- santike
                 gāvo ca māse agamaṃsu khādituṃ
      |80.886| dvayajjakiccaṃ ubhayañca kārissaṃ 2-
                 iccevahaṃ bhante tadā vicintayaṃ 3-
                 tato ca saññaṃ paṭiladdhayoniso
                 adāsi 4- bhanteti khipiṃ anantakaṃ
      |80.887| so māsakhettaṃ turito avāsariṃ
                 purāyaṃ bhañjati yassidaṃ dhanaṃ
                 tato ca kaṇho urago mahāviso
                 aḍaṃsi pāde turitassa me sato
      |80.888| svāhaṃ aṭṭomhi dukkhena pīḷito
                 bhikkhu ca taṃ muñcitvā 5- anantakaṃ
                 adāsi 6- kummāsaṃ mamānukampāya
                 tato cuto kālamakatomhi devatā
@Footnote: 1 Ma. Yu. mamantike .  2 Ma. Yu. kāriyaṃ .  3 Po. Ma. Yu. vicintayiṃ.
@4 Yu. dadāhi. Ma. dadāmi .  5 Yu. sāmaṃ ... bhuñji canantakaṃ.
@Ma.  sāmaṃ ... nantakaṃ .  6 Po. Yu. ahosi. Ma. ahāsi.
      |80.889| Tadeva kammaṃ kusalaṃ kataṃ mayā
                 sukhañca kammaṃ anubhomi attanā
                 tayā hi bhante anukampito bhusaṃ
                 kataññutāya abhivādayāmi taṃ
      |80.890| sadevake loke samārake ca
                 añño muni natthi tayānukampako
                 tayā hi bhante anukampito bhusaṃ
                 kataññutāya abhivādayāmi taṃ
      |80.891| imasmiṃ loke parasmiṃ vā pana
                 añño muni natthi tayānukampako
                 tayā hi bhante anukampito bhusaṃ
                 kataññutāya abhivādayāmi tanti.
                    Gopālavimānaṃ chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 132-134. https://84000.org/tipitaka/read/roman_read.php?B=26&A=2673              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=2673              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=80&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=80              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7628              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7628              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]