ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

page165.

[95] |95.58| 10 Kā nu antovimānasmiṃ tiṭṭhantī nūpanikkhami upanikkhamassu bhadde passāmi 1- taṃ mahiddhikanti 2-. |95.59| Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi kesehamhi paṭicchannā puññaṃ me appakaṃ katanti. |95.60| Handuttarīyaṃ dāmi 3- te imaṃ dussaṃ nivāsaya imaṃ dussaṃ nivāsetvā bahi 4- nikkhama sobhaṇe upanikkhamassu bhadde passāmi taṃ mahiddhikanti 2-. |95.61| Hatthena hatthe te dinnaṃ na mayhaṃ upakappati esetthupāsako saddho sammā sambuddhasāvako |95.62| etaṃ acchādayitvāna mama dakkhiṇamādisa tathāhaṃ 5- sukhitā hessaṃ sabbakāmasamiddhinīti. |95.63| Tañca te nahāpayitvāna vilimpitvāna vāṇijā vatthehacchādayitvāna tassā dakkhiṇamādisuṃ |95.64| samanantarānudiṭṭhe vipāko upapajjatha 6- bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ |95.65| tato suddhā sucivasanā kāsikuttamadhārinī hasantī vimānā nikkhami dakkhiṇāya idaṃ phalanti. |95.66| Sucittarūpaṃ ruciraṃ vimānaṃ te ca bhāsati 7- devate pucchitācikkha kissa kammassidaṃ phalanti. @Footnote: 1 Ma. passāma . 2 Ma. mahiṭṭhitanti . 3 Ma. dadāmi . 4 Ma. ehi . 5 Yu. tadāhaṃ. @6 Ma. udapajjatha . 7 Ma. pabhāsati.

--------------------------------------------------------------------------------------------- page166.

|95.67| Bhikkhuno caramānassa doṇinimmujjanī 1- ahaṃ adāsiṃ ujubhūtassa vippasannena cetasā |95.68| tassa kammassa kusalassa vipākaṃ dīghamantaraṃ anubhomi vimānasmiṃ tañca dāni parittakaṃ. |95.69| Uddhaṃ catūhi māsehi kālakiriyā bhavissati ekantaṃ kaṭukaṃ ghoraṃ nirayūpapatissahaṃ 2- |95.70| catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. |95.71| Tassa ayomayā bhūmi jalitā tejasā yuttā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā |95.72| tatthāhaṃ dīghamaddhānaṃ dukkhaṃ vedissaṃ 3- vedanaṃ phalañca pāpakammassa tasmā socāmidaṃ 4- bhūtanti. Khalātiyapetavatthu 5- dasamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 165-166. https://84000.org/tipitaka/read/roman_read.php?B=26&A=3323&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=3323&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=95&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=95              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1097              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1097              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]