ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

[100] |100.134| 3 Naggā dubbaṇṇarūpāsi   kīsā dhamanisaṇṭhitā
@Footnote: 1 Ma. kenāsi .  2 Ma. bhuñjāmi .  3 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page175.

Upphāsuḷike kīsike kā nu tvaṃ idha tiṭṭhasīti. |100.135| Sāhaṃ mattā tuvaṃ tissā sapattī 1- te pure ahuṃ pāpakammaṃ karitvāna petalokaṃ ito gatāti. |100.136| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokaṃ ito gatāti. |100.137| Caṇḍī ca pharusā cāsiṃ issukī maccharī saṭhā 2- tāhaṃ duruttaṃ vatvāna petalokaṃ ito gatāti. |100.138| Saccaṃ 3- ahaṃpi jānāmi yathā tvaṃ caṇḍikā ahu aññañca kho taṃ pucchāmi kenāsi paṃsukuṭṭhitā 4-. |100.139| Sīsaṃ nahātā tuvaṃ āsi sucivatthā alaṅkatā ahañca kho [5]- adhimattaṃ samalaṅkatarā 6- tayā |100.140| tassā me pekkhamānāya sāmikena samantayi tato me issā vipulā kodho me samajāyatha |100.141| tato paṃsuṃ gahetvāna paṃsunā taṃ vikīrihaṃ 7- tassa kammavipākena tenamhi paṃsukuṭṭhitāti 4-. |100.142| Saccaṃ ahaṃpi jānāmi paṃsunā maṃ tvaṃ okiri aññañca kho taṃ pucchāmi kena khajjāsi kacchuyāti. |100.143| Bhesajjahārī ubhayo vanantaṃ agamimhase tvaṃ ca bhesajjamāhāri ahañca kapikacchuno |100.144| tassā tyājānamānāya seyyaṃ tyāhaṃ samokiri 8- @Footnote: 1 Yu. sapatī . 2 Sī. saṭhī . 3 Sī. Yu. sabbaṃ .pe. 4 Ma. paṃsukunthitāti. @[5] Sī. Yu. taṃ . 6 Ma. samalaṅkatatarā . 7 Ma. hi okiriṃ . 8 Ma. samokiriṃ.

--------------------------------------------------------------------------------------------- page176.

Tassa kammavipākena tena khajjāmi kacchuyāti. |100.145| Saccaṃ ahaṃpi jānāmi seyyaṃ me tvaṃ samokiri aññañca kho taṃ pucchāmi kenāsi naggiyā tuvanti. |100.146| Sahāyānaṃ samayo āsi ñātīnaṃ samitiṃ ahu tavañca āmantitā āsi sasāmī 1- no ca kho ahaṃ |100.147| tassā tyājānamānāya dussaṃ tyāhaṃ apānudiṃ tassa kammavipākena tenamhi naggiyā ahanti. |100.148| Saccaṃ ahaṃpi jānāmi dussaṃ me tvaṃ apānudi aññañca kho taṃ pucchāmi kenāsi gūthagandhinīti. |100.149| Tava gandhañca mālañca paccagghañca vilepanaṃ gūthakūpe adhāresiṃ 2- taṃ pāpaṃ pakataṃ mayā tassa kammavipākena tenamhi gūthagandhinīti. |100.150| Saccaṃ ahaṃpi jānāmi taṃ pāpaṃ pakataṃ tayā aññañca kho taṃ pucchāmi kenāsi duggatā tuvanti. |100.151| Ubhinnaṃ samakaṃ āsi yaṃ gehe vijjate dhanaṃ santesu deyyadhammesu dīpaṃ nākāsimattano tassa kammavipākena tenamhi duggatā ahanti. |100.152| Tadeva maṃ tvaṃ avaca pāpakammaṃ nisevasi na hi pāpehi kammehi sulabhā hosi suggatiṃ 3- |100.153| vāmato maṃ tvaṃ paccesi athopi maṃ ussuyyati 4- @Footnote: 1 Ma. sasāminī . 2 Sī. Yu. atāresiṃ . 3 Ma. hoti suggatīti . 4 Ma. usūyasi.

--------------------------------------------------------------------------------------------- page177.

Passa pāpānaṃ kammānaṃ vipāko hoti yādiso. |100.154| Te gharadāsiyo 1- āsuṃ tānevābharaṇānime te aññe parivārenti na bhogā honti sassatā |100.155| idāni bhūtassa pitā āpaṇā gehamehiti appeva te dade kiñci mā su tāva ito gatā 2-. |100.156| Naggā dubbaṇṇarūpāmhi kīsā dhamanisaṇṭhitā kopīnaṃ etaṃ itthīnaṃ mā maṃ bhūtapitāddasa. |100.157| Handa kiṃ [3]- tyāhaṃ 4- dammi kiṃ vā ca te 5- karomahaṃ yena tvaṃ sukhitā assa sabbakāmasamiddhinī. |100.158| Cattāro bhikkhū saṅghato cattāro pana puggalā aṭṭha bhikkhū bhojayitvā mama dakkhiṇamādisi tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. |100.159| Sādhūti sā paṭisutvā bhojayitvā aṭṭha bhikkhavo vatthehicchādayitvāna tassā dakkhiṇamādisi. |100.160| Samanantarānudiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ |100.161| tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sapattiṃ 6- upasaṅkami. |100.162| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhati devate @Footnote: 1 Ma. te gharā tā ca dāsiyo . 2 Ma. Yu. agā . 3 Ma. vā . 4 Yu. kintāhaṃ. @5 Ma. kiṃ vā tedha ... . 6 Yu. sapatiṃ.

--------------------------------------------------------------------------------------------- page178.

Obhāsentī disā sabbā osadhī viya tārakā |100.163| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |100.164| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |100.165| Ahaṃ mattā tuvaṃ tissā sapattī te pure ahuṃ pāpakammaṃ karitvāna petalokaṃ ito gatā |100.166| tava dānena dinnena 1- modāmi akutobhayā. Ciraṃ jīvāhi bhagini saha sabbehi ñātibhi asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattīnaṃ |100.167| idha dhammaṃ caritvāna dānaṃ datvāna sobhaṇe. Vineyya maccheramalaṃ samūlaṃ aninditā saggamupesi 2- ṭhānanti. Mattāpetivatthu tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 174-178. https://84000.org/tipitaka/read/roman_read.php?B=26&A=3538&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=3538&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=100&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=100              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1955              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1955              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]