ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [101] |101.168| 4 Kālī dubbaṇṇarūpāsi    pharusā bhīrudassanā
                     piṅgalāsi kaḷārāsi         na taṃ maññāmi mānusinti.
      |101.169| Ahaṃ nandā nandasena   bhariyā te pure ahuṃ
                    pāpakammaṃ karitvāna         petalokaṃ ito gatāti.
@Footnote: 1 Ma. tava dinnena dānena .  2 Ma. saggamupehi.

--------------------------------------------------------------------------------------------- page179.

|101.170| Kinnu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokaṃ ito gatāti. |101.171| Caṇḍī ca pharusā cāsi 1- tayi cāsi 2- agāravā tāhaṃ duruttaṃ vatvāna petalokaṃ ito gatāti. |101.172| Handuttarīyaṃ dadāmi te imaṃ dussaṃ nivāsaya imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ |101.173| vatthañca annapānañca lacchasi tvaṃ gharaṃ gatā putte ca te passissasi suṇisāye 3- ca dakkhasi. |101.174| Hatthena hatthe te dinnaṃ na mayhaṃ upakappati bhikkhū ca sīlasampanne vītarāge bahussute |101.175| tappehi annapānena mamaṃ dakkhiṇamādisi tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinīti. |101.176| Tato 4- sādhūti so paṭisuṇitvā dānaṃ vipulamākiri annapānaṃ khādanīyaṃ vatthaṃ senāsanāni ca chattaṃ gandhañca mālañca vividhā ca 5- upāhanā. |101.177| Bhikkhū ca sīlasampanne vītarāge bahussute tappetvā annapānena tassā dakkhiṇamādisi. |101.178| Samanantarānudiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ @Footnote: 1 Sī. caṇḍī pharusavācā ca. 2 Ma. cāpi. 3 Ma. suṇisāyo. Yu. sūtisāye. @4 Ma. ayaṃ pāṭho na dissati. 5 Yu. vividhāni.

--------------------------------------------------------------------------------------------- page180.

|101.179| Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sāmikaṃ upasaṅkami. |101.180| Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā |101.181| kena tetādiso vaṇṇo kena te idhamijjhati uppajjanti ca te bhogā ye keci manaso piyā |101.182| pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. |101.183| Ahaṃ nandā nandasena bhariyā te pure ahuṃ pāpakammaṃ karitvāna petalokaṃ ito gatā |101.184| tava dinnena dānena modāmi akutobhayā. Ciraṃ jīva gahapati saha sabbehi ñātibhi asokaṃ virajaṃ ṭhānaṃ 1- āvāsaṃ vasavattīnaṃ |101.185| idha dhammaṃ caritvāna dānaṃ datvā gahapati. Vineyya maccheralamalaṃ samūlaṃ anindito saggamupesi 2- ṭhānanti. Nandāpetavatthu catutthaṃ. @Footnote: 1 Ma. khemaṃ . 2 Ma. saggamupehi.


             The Pali Tipitaka in Roman Character Volume 26 page 178-180. https://84000.org/tipitaka/read/roman_read.php?B=26&A=3620&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=3620&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=101&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=101              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2146              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2146              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]