ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

            [16] |16.140| Yuttā ca te paramaalaṅkatā hayā
                 adhomukhā aghasi gamā balī javā
                 abhinimmitā pañca rathā satā ca te
                 anventi taṃ sārathicoditā hayā
      |16.141| sā tiṭṭhasi rathavare alaṅkatā
                 obhāsayaṃ jalamiva jotipāvako
                 pucchāmi taṃ varatanu anomadassane
                 kasmā kāyā anadhivaraṃ upāgami
      |16.142| kāmaggapattānaṃ yamāhu anuttarā
                 nimmāya nimmāya ramanti devatā
                 tasmā kāyā accharā kāmavaṇṇinī
                 idhāgatā anadhivaraṃ namassituṃ
      |16.143| kiṃ tvaṃ pure sucaritamācarī idha

--------------------------------------------------------------------------------------------- page23.

Kenāsi tvaṃ amitayasā sukhedhitā iddhī ca te anadhivarā vihaṅgamā vaṇṇo ca te dasa disā virocati |16.144| devehi tvaṃ parivutā sakkatā casi kuto cutā sugatigatāsi devate kassa vā tvaṃ vacanakarānusāsaniṃ ācikkha me tvaṃ yadi buddhasāvikā (ti). |16.145| Nagantare nagaravare sumāpite paricārikā rājavarassa sirīmato naccehi gītehi 1- paramasusikkhitā ahuṃ sirimāti maṃ rājagahe avediṃsu |16.146| buddho ca me isinisabho vināyako adesayi samudayadukkhaniccataṃ asaṅkhataṃ dukkhanirodhaṃ sassataṃ maggañcimaṃ akuṭilaṃ añjasaṃ sivaṃ |16.147| sutvānahaṃ amatapadaṃ asaṅkhataṃ tathāgatassa anadhivarassa sāsanaṃ sīlesvāhaṃ paramasusaṃvutā ahuṃ dhamme ṭhitā naravarabuddhadesite |16.148| ñatvāna taṃ 2- virajaṃ padaṃ asaṅkhataṃ @Footnote: 1 Ma. Yu. nacce gīte . 2 ñatvānahantipi.

--------------------------------------------------------------------------------------------- page24.

Tathāgatena anadhivarena desitaṃ tatthevahaṃ samathasamādhimāphusiṃ sāyeva me paramaniyāmatā ahu |16.149| laddhānahaṃ amatavaraṃ visesanaṃ ekaṃsikā abhisamaye visesiya asaṃsayā bahujanapūjitā ahaṃ khiḍḍaṃ ratiṃ paccanubhomanappakaṃ |16.150| evaṃ ahaṃ amatarasamhi devatā tathāgatassa anadhivarassa sāvikā dhammaddasā paṭhamaphale patiṭṭhitā sotāpannā na ca punamatthi duggati |16.151| sā vandituṃ anadhivaraṃ upāgamiṃ pāsādike kusalarate ca bhikkhavo namassituṃ samaṇasamāgamaṃ sivaṃ sagāravā sirimato dhammarājino |16.152| disvā muniṃ muditamanamhi pīṇitā tathāgataṃ naravaradammasārathiṃ taṇhacchidaṃ kusalarataṃ vināyakaṃ vandāmahaṃ paramahitānukampakanti. Sirimāvimānaṃ soḷasamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 22-24. https://84000.org/tipitaka/read/roman_read.php?B=26&A=437&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=437&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=16&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=16              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1753              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1753              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]