ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [123] |123.588| 3 Rājā piṅgalako nāma   suraṭṭhānaṃ adhipati ahu
                     moriyānaṃ upaṭṭhānaṃ          gantvā suraṭṭhaṃ punarāgamā.
      |123.589| Uṇhe majjhantike kāle  rājā paṅkaṃ upāgami
                     addasa maggaṃ ramaṇīyaṃ        petānaṃ vaṇṇanāpathaṃ
      |123.590| sārathiṃ āmantayi rājā     ayaṃ maggo ramaṇīyo
                                khemo sovatthiko sivo
                    imināva sārathi yāhi 3-         suraṭṭhānaṃ santike ito
@Footnote: 1 Ma. bhikkhuñca .  2 Ma. aphassayi. Yu. phussasi .  3 Ma. yāma.
       |123.591| Tena pāyāsi soraṭṭho     senāya caturaṅginiyā.
                    Ubbiggarūpo puriso               suraṭṭhaṃ etadabrūvi
      |123.592| kumaggaṃ paṭipannamhā       bhiṃsanaṃ lomahaṃsanaṃ.
                    Purato padissati maggo            pacchato ca na dissati
      |123.593| kumaggaṃ paṭipannamhā       yamapurisānaṃ santike.
                    Amānuso vāyati gandho          ghoso sūyati dāruṇo
     |123.594| saṃviggo rājā suraṭṭho        sārathiṃ etadabrūvi
                     kumaggaṃ paṭipannamhā           bhiṃsanaṃ lomahaṃsanaṃ
                     puratova dissati maggo           pacchato ca na dissati.
     |123.595| Kumaggaṃ paṭipannamhā        yamapurisānaṃ santike
                    amānuso vāyati gandho          ghoso sūyati dāruṇo.
      |123.596| Hatthikkhandhañca āruyha   olokento catuddisā
                     addasa rukkhaṃ nigrodhaṃ 1-        pādapaṃ chāyasampannaṃ
                     nīlabbhavaṇṇasadisaṃ               meghavaṇṇasirannibhaṃ
      |123.597| sārathiṃ āmantayi rājā     kiṃ eso dissati brahā
                      nalabbhavaṇṇasadiso            meghavaṇṇasirannibho.
      |123.598| So nigrodho so mahārāja  pādapo chāyasampanno
                        nīlabbhavaṇṇasadiso          meghavaṇṇasirannibho.
      |123.599| Tena pāyāsi suraṭṭho        yena so dissati 2- brahā
@Footnote: 1 Ma. Yu. addasa nigrodhaṃ ramaṇīyaṃ .  2 Ma. dissate.
                      Nīlabbhavaṇṇasadiso            meghavaṇṇasirannibho.
      |123.600| Hatthikkhandhato oruyha     rājā rukkhaṃ upāgami
                        nisīdi rukkhamūlasmiṃ             sāmacco saparijano
                        pūraṃ pānīyakarakaṃ 1-            pūve citte ca addasa.
      |123.601| Puriso ca devavaṇṇī           sabbābharaṇabhūsito
                       upasaṅkamitvā rājānaṃ        soraṭṭhaṃ etadabrūvi
      |123.602| svāgatante mahārāja      atho te adurāgataṃ
                       pivatu devo pānīyaṃ             pūve khāda arindama.
      |123.603| Pivitvā rājā pānīyaṃ       sāmacco saparijano
                      pūve khāditvā pivitvā ca      suraṭṭho etadabrūvi
      |123.604| devatā nusi gandhabbo      ādu sakko purindado
                      ajānanto 2- taṃ pucchāma   kathaṃ jānemu taṃ mayaṃ.
      |123.605| Namhi devo na gandhabbo   nāpi sakko purindado
                       peto ahaṃ mahārāja            suraṭṭhā idhamāgato.
      |123.606| Kiṃsīlo kiṃsamācāro           suraṭṭhasmiṃ pure tuvaṃ
                      kena te brahmacariyena          ānubhāvo ayaṃ tava.
      |123.607| Taṃ suṇohi mahārāja          arindama raṭṭhavaḍḍhana
                      amaccā pārisajjā ca          brāhmaṇo ca purohito.
      |123.608| Suraṭṭhasmiṃ ahaṃ deva          puriso pāpacetaso
                      micchādiṭṭhi ca dussīlo         kadariyo paribhāsako
@Footnote: 1 Ma. pānīyasarakaṃ .  2 Ma. ajānantā.
      |123.609| Dadantānaṃ karontānaṃ       vārayissaṃ bahujanaṃ
                       aññesaṃ dadamānānaṃ         antarāyaṃ karomahaṃ.
      |123.610| Vipāko natthi dānassa      saṃyamassa kuto phalaṃ
                      natthi ācariyo nāma            adantaṃ ko damissati.
      |123.611| Samatulyāni bhūtāni          kule 1- jeṭṭhāpacāyiko
                      natthi balaṃ viriyaṃ vā               kuto uṭṭhānaporisaṃ.
      |123.612| Natthi dānaphalaṃ nāma         na visodheti verinaṃ
                       laddheyyaṃ labhate macco        nīyati pariṇāmajaṃ.
      |123.613| Natthi mātā pitā bhātā   loko natthi ito paraṃ
                       natthi dinnaṃ natthi hutaṃ         sunihitaṃpi na vijjati.
      |123.614| Yopi haneyya purisaṃ          purisassa 2- chindate siraṃ
                       na koci kiñci hanati            sattannaṃ vivaramantare.
      |123.615| Acchejjo abhejjo 3- jīvo    aṭṭhaṃso guḷaparimaṇḍalo
                       yojanāni satā 4- pañca     ko jīvaṃ chetumarahati.
      |123.616| Yathā suttaguḷe khitte       nibbeṭhentaṃ palāyati
                      evamevaṃpi so jīvo               nibbeṭhento palāyati.
      |123.617| Yathā gāmato nikkhamma     aññaṃ gāmaṃ pavisati
                       evamevaṃpi so jīvo              aññaṃ kāyaṃ 5- pavisati.
@Footnote: 1 Ma. kuto .  2 Ma. Yu. parassa .  3 Yu. acchejjabhejujo .  4 Ma. yojanānaṃ sataṃ.
@5 Ma. bondiṃ.
      |123.618| Yathā gehato nikkhamma       aññaṃ gehaṃ pavisati
                       evamevaṃpi so jīvo              aññaṃ bondiṃ nivīsati 1-.
      |123.619| Cūḷāsīti mahākappino satasahassāni     ye bālā ye ca paṇḍitā
                        saṃsāraṃ khepayitvāna            dukkhassantaṃ karissare.
      |123.620| Mitāni sukhadukkhāni          doṇehi piṭakehi ca
                      jino sabbaṃ pajānāti          samūḷhā itarā pajā.
      |123.621| Evaṃdiṭṭhi pure āsiṃ          samūḷho mohapāruto
                       micchādiṭṭhi ca dussīlo        kadariyo paribhāsako.
      |123.622| Oraṃ me chahi māsehi         kālakiriyā bhavissati.
                       Ekantaṃ kaṭukaṃ ghoraṃ             niriyaṃ papatissāhaṃ
      |123.623| catukkaṇṇaṃ catudvāraṃ       vibhattaṃ bhāgaso mitaṃ
                       ayopākārapariyantaṃ           ayasā paṭikujjitaṃ.
      |123.624| Tassa ayomayā bhūmi          jalitā tejasā yutā
                      samantā yojanasataṃ              pharitvā tiṭṭhati sabbadā.
      |123.625| Vassasatasahassāni 2-      ghoso sūyati tāvade.
                       Lakkho eso mahārāja         satabhāgā vassakoṭiyo
      |123.626| koṭisatasahassāni            niraye paccare janā
                       micchādiṭṭhī ca dussīlā       ye ca ariyūpavādino.
      |123.627| Tatthāhaṃ dīghamaddhānaṃ       dukkhaṃ vedissaṃ vedanaṃ
                      phalaṃ pāpassa kammassa          tasmā socāmahaṃ bhusaṃ.
@Footnote: 1 Ma. pavīsati .  2 Ma. vassāni satasahassāni.
      |123.628| Taṃ suṇohi mahārāja          arindama raṭṭhavaḍḍhana
                      dhītā mayhaṃ mahārāja           uttarā bhaddamatthu te.
      |123.629| Karoti bhaddakaṃ kammaṃ         sīlesūposathe ratā
                      dānaratā 1- saṃvibhāgī ca       vadaññū 2- vītamaccharā
      |123.630| akhaṇḍakārī sikkhāyaṃ        suṇhā parakulesu ca
                       upāsikā sakyamunino         sambuddhassa sirīmato.
      |123.631| Bhikkhu ca sīlasampanno       gāmaṃ piṇḍāya pāvisi
                       okkhittacakkhu satimā         guttadvāro susaṃvuto
      |123.632| sapadānaṃ caramāno           agamā taṃ nivesanaṃ.
                       Tamaddasa mahārāja            uttarā bhaddamatthu te
      |123.633| pūraṃ pānīyakarakaṃ               pūve citte ca sā adā
                      pitā me kālakato bhante     tassetaṃ upakappatu.
      |123.634| Samanantarānudiṭṭhe          vipāko upapajjatha
                      bhuñjāmi kāmakāmī 3-        rājā vessavaṇo yathā.
      |123.635| Taṃ suṇohi mahārāja          arindama raṭṭhavaḍḍhana
                      sadevakassa lokassa             buddho aggo pavuccati
                      taṃ buddhaṃ saraṇaṃ gaccha             saputtadāro arindama.
      |123.636| Aṭṭhaṅgikena maggena        phusanti amataṃ padaṃ
                      taṃ dhammaṃ saraṇaṃ gaccha             saputtadāro arindama.
@Footnote: 1 Ma. Yu. saññatā .  2 Yu. vadaññā .  3 Ma. kāmakāmīhaṃ.
      |123.637| Cattāro ca paṭipannā      cattāro ca phale ṭhitā
                      esa saṅgho ujubhūto             paññāsīlasamāhito
                      taṃ saṅghaṃ saraṇaṃ gaccha             saputtadāro arindama.
      |123.638| Pāṇātipātā viramassu khippaṃ
                       loke adinnaṃ parivajjayassu
                       amajjapo no 1- ca musā abhāṇi
                       sakena dārena ca hohi tuṭṭho.
      |123.639| Atthakāmosi me yakkha       hitakāmosi devate
                       karomi tuyhaṃ vacanaṃ               tvamasi ācariyo mama.
      |123.640| Upemi saraṇaṃ buddhaṃ           dhammañcāpi anuttaraṃ
                      saṅghañca naradevassa            gacchāmi saraṇaṃ ahaṃ.
      |123.641| Pāṇātipātā viramāmi khippaṃ
                 loke adinnaṃ parivajjayāmi
                 amajjapo no ca musā bhaṇāmi
                 sakena dārena [2]- homi tuṭṭho.
      |123.642| Ophunāmi 3- mahāvāte    nadiyā vā 4- sīghagāmiyā 5-
                      vamāmi pāpakaṃ diṭṭhiṃ            buddhānaṃ sāsane rato.
      |123.643| Idaṃ vatvāna suraṭṭho         viramitvā pāpadassanaṃ 6-
@Footnote: 1 Ma. mā .  2 Ma. ca .  3 Yu. odhunāmi .  4 Ma. vāsaddo natthi.
@5 Yu. sīghaṅgamiyā .  6 Ma. pāpadassanā.
                        Namo bhagavato katvā          pāmokkho rathamāruyhīti.
                                    Nandikāpetavatthu tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 241-248. https://84000.org/tipitaka/read/roman_read.php?B=26&A=4916              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=4916              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=123&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=123              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=31&A=5808              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=5808              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]