ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [18] |18.160| 1 Api sakkova devindo   ramme cittalatāvane
                          samantā anupariyāsi          nārīgaṇapurakkhatā
                       Obhāsentī disā sabbā  osadhī viya tārakā
           |18.161| kena tetādiso vaṇṇo     kena te idhamijjhati
                       uppajjanti ca te bhogā   ye keci manaso piyā
           |18.162| pucchāmi taṃ devi mahānubhāve
                      manussabhūtā kimakāsi puññaṃ
                      kenāsi evañjalitānubhāvā
                     vaṇṇo ca te sabbadisā pabhāsatīti.
      |18.163| Sā devatā attamanā       moggallānena pucchitā
                      pañhaṃ puṭṭhā viyākāsi     yassa kammassidaṃ phalaṃ
      |18.164| ahaṃ manussesu manussabhūtā
                        dāsī ahosiṃ parapessiyā kule
      |18.165| upāsikā cakkhumato         gotamassa yasassino
                       tassā me nikkamo āsi   sāsane tassa tādino
      |18.166| kāmaṃ bhijjatu yaṃ kāyo       neva atthettha santhanaṃ
                      sikkhāpadānaṃ pañcannaṃ     maggo sovatthiko sivo
      |18.167| akaṇṭako agahano          uju sabbhi pavedito
                      nikkamassa phalaṃ passa         yathidaṃ pāpuṇitthikā
      |18.168| āmantanikā raññomhi  sakkassa vasavattino
                  saṭṭhi turiyasahassāni             paṭibodhaṃ karonti me
      |18.169| ālambo gaggamo bhīmo    sādhuvādi pasaṃsiyo
                    Pokkharo ca suphasso ca          vīṇāmokkhā ca nāriyo
      |18.170| nandā ceva sunandā ca     soṇadinnā sucimhitā
                    ālambusā missakesī 1-     puṇḍarīkāti dāruṇī
      |18.171| enipassā supassā ca      subhaddā mudukāvadī
                    etā aññā ca seyyāse   accharānaṃ pabodhikā
      |18.172| tā maṃ kālenupāgantvā  abhibhāsanti devatā
                    handa naccāma gāyāma       handa taṃ ramayāmase
      |18.173| nayidaṃ akatapuññānaṃ       katapuññānamevidaṃ
                    asokaṃ nandanaṃ rammaṃ            tidasānaṃ mahāvanaṃ
      |18.174| sukhaṃ akatapuññānaṃ          idha natthi parattha ca
                    sukhañca katapuññānaṃ          idha ceva parattha ca
      |18.175| tesaṃ sahabyakāmānaṃ         kattabbaṃ kusalaṃ bahuṃ
                    katapuññā hi modanti        sagge bhogasamaṅginoti.
                                    Dāsīvimānaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 26-28. https://84000.org/tipitaka/read/roman_read.php?B=26&A=529              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=529              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=18&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2145              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2145              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]