ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [19] |19.176| 2 Abhikkantena vaṇṇena      yā tvaṃ tiṭṭhasi devate
                          obhāsentī disā sabbā   osadhī viya tārakā
      |19.177| kena tetādiso vaṇṇo     ... Pe ...
                  Vaṇṇo ca te sabbadisā pabhāsatīti.
      |19.178| Sā devatā attamanā       moggallānena pucchitā
@Footnote: 1 Po. Ma. Yu. alambusā missakesī ca.
                  Pañhaṃ puṭṭhā viyākāsi         yassa kammassidaṃ phalaṃ
      |19.179| kevaṭṭadvārā nikkhamma   ahu mayhaṃ nivesanaṃ
                  tattha saṃsaramānānaṃ               sāvakānaṃ mahesinaṃ
      |19.180| odanaṃ kummāsaṃ ḍākaṃ       loṇasovīrakañcahaṃ
                  adāsiṃ ujubhūtesu                  vippasannena cetasā
      |19.181| cātuddasiṃ pañcadasiṃ         yā ca pakkhassa aṭṭhamī
                  pāṭihāriyapakkhañca              aṭṭhaṅgasusamāgataṃ
      |19.182| uposathaṃ upavasiṃ               sadā sīlesu saṃvutā
                  saññamā saṃvibhāgā ca           vimānaṃ āvasāmahaṃ
      |19.183| pāṇātipātā viratā       musāvādā ca saññatā
                  theyyā ca aticārā ca            majjapānā ca ārakā
      |19.184| pañcasikkhāpade ratā       ariyasaccānakovidā
                  upāsikā cakkhumato              gotamassa yasassino
      |19.185| tena metādiso vaṇṇo     ... Pe ...
                    Vaṇṇo ca me sabbadisā pabhāsatīti.
      Mama   ca   bhante  vacanena  bhagavato  pāde  sirasā  vandeyyāsi
lakhumā   nāma   bhante   upāsikā   bhagavato   pāde   sirasā  vandatīti
anacchariyaṃ   kho   panetaṃ  bhante  yaṃ  maṃ  bhagavā  aññatarasmiṃ  sāmaññaphale
byākareyya taṃ bhagavā sakadāgāmiphale byākāsīti.
                    Lakhumāvimānaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 28-29. https://84000.org/tipitaka/read/roman_read.php?B=26&A=565              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=565              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=19&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=19              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2282              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2282              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]