ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [19] |19.176| 2 Abhikkantena vaṇṇena      yā tvaṃ tiṭṭhasi devate
                          obhāsentī disā sabbā   osadhī viya tārakā
      |19.177| kena tetādiso vaṇṇo     ... Pe ...
                  Vaṇṇo ca te sabbadisā pabhāsatīti.
      |19.178| Sā devatā attamanā       moggallānena pucchitā
@Footnote: 1 Po. Ma. Yu. alambusā missakesī ca.

--------------------------------------------------------------------------------------------- page29.

Pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ |19.179| kevaṭṭadvārā nikkhamma ahu mayhaṃ nivesanaṃ tattha saṃsaramānānaṃ sāvakānaṃ mahesinaṃ |19.180| odanaṃ kummāsaṃ ḍākaṃ loṇasovīrakañcahaṃ adāsiṃ ujubhūtesu vippasannena cetasā |19.181| cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ |19.182| uposathaṃ upavasiṃ sadā sīlesu saṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasāmahaṃ |19.183| pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā |19.184| pañcasikkhāpade ratā ariyasaccānakovidā upāsikā cakkhumato gotamassa yasassino |19.185| tena metādiso vaṇṇo ... Pe ... Vaṇṇo ca me sabbadisā pabhāsatīti. Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi lakhumā nāma bhante upāsikā bhagavato pāde sirasā vandatīti anacchariyaṃ kho panetaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale byākareyya taṃ bhagavā sakadāgāmiphale byākāsīti. Lakhumāvimānaṃ dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 28-29. https://84000.org/tipitaka/read/roman_read.php?B=26&A=565&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=565&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=19&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=19              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2282              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2282              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]