ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [22] |22.207| 5 Nīlā pītā ca kāḷā ca   mañjiṭṭhā atha lohitā
                    uccāvacānaṃ vaṇṇānaṃ    kiñjakkhaparivāritā
    |22.208| mandāravānaṃ pupphānaṃ    mālaṃ dhāresi muddhani
                   nayime aññesu kāyesu   rukkhā santi sumedhase
   |22.209| kena kāyaṃ upapannā      tāvatiṃsaṃ yasassinī
                   devate pucchitācikkha       kissa kammassidaṃ phalaṃ (iti).
   |22.210| Bhadditthikāti maṃ aññiṃsu    kimbilāyaṃ upāsikā
                   saddhāsīlena sampannā   saṃvibhāgaratā sadā
  |22.211| acchādanañca bhattañca   senāsanaṃ padīpiyaṃ
                   adāsiṃ ujubhūtesu            vippasannena cetasā

--------------------------------------------------------------------------------------------- page33.

|22.212| Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasiṃ sadā sīle susaṃvutā |22.213| pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā |22.214| pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato appamādavihārinī katāvakāsā katakusalā tato cutā sayampabhā anuvicarāmi nandanaṃ |22.215| bhikkhū cāhaṃ paramahitānukampake abhojayiṃ tapassiyugaṃ mahāmuniṃ katāvakāsā katakusalā tato cutā sayampabhā anuvicarāmi nandanaṃ |22.216| aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ uposathaṃ sattatamupāvasiṃ ahaṃ katāvakāsā katakusalā tato cutā sayampabhā anuvicarāmi nandananti. Bhadditthikāvimānaṃ pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 32-33. https://84000.org/tipitaka/read/roman_read.php?B=26&A=645&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=645&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=22&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=22              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2535              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2535              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]