ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

[384] |384.689| 2 Manussabhūtaṃ sambuddhaṃ   attadantaṃ samāhitaṃ
                         iriyamānaṃ brahmapathe          cittassūpasame rataṃ
      |384.690| yaṃ manussā namassanti         sabbadhammāna pāraguṃ
                         devāpi naṃ namassanti           iti me arahato sutaṃ
      |384.691| sabbasaṃyojanātītaṃ              vanā nibbānamāgataṃ
                         kāmehi nekkhammarataṃ            muttaṃ selāva kañcanaṃ
      |384.692| sa ve accaruci 2- nāgo        himavāvaññe siluccaye
@Footnote: 1 Yu. sandavihārenāti .   2 Yu. accantarucī.
                         Sabbesaṃ nāganāmānaṃ          saccanāmo anuttaro
      |384.693| nāgaṃ vo kittayissāmi         na hi āguṃ karoti so.
                         Soraccaṃ avihiṃsā ca               pādā nāgassa te duve.
      |384.694| Sati ca sampajaññañca         caraṇā nāgassa te 1- pare.
                         Saddhāhattho mahānāgo      upekkhāsetadantavā.
      |384.695| Sati gīvā siro paññā         vīmaṃsā dhammacintanā
                         dhammakucchisamāvāso 2-       viveko tassa vāladhi.
      |384.696| So jhāyī assāsarato         ajjhattaṃ susamāhito
                         gacchaṃ samāhito nāgo          ṭhito nāgo samāhito
      |384.697| sayaṃ samāhito nāgo           nisinnopi samāhito
                         sabbattha saṃvuto nāgo         esā nāgassa sampadā.
      |384.698| Bhuñjati anavajjāni             sāvajjāni na bhuñjati
                         ghāsaṃ acchādanaṃ laddhā        sannidhiṃ parivajjayaṃ
      |384.699| saṃyojanaṃ aṇuṃ thūlaṃ                sabbaṃ chetvāna bandhanaṃ
                         yena yeneva gacchati              anapekkhova gacchati.
      |384.700| Yathāpi udake jātaṃ              puṇḍarīkaṃ pavaḍḍhati
                         nopalippati toyena             sucigandhaṃ manoramaṃ
      |384.701| tatheva ca loke jāto            buddho loke viharati
                          nopalippati lokena            toyena padumaṃ yathā.
      |384.702| Mahāggini 3- pajjalito       anāhāropasammati
@Footnote: 1 tyāparetipi .   2 dhammakucchisamātapotipi .   3 Yu. mahāgini.
                         Aṅgāresu ca santesu            nibbutoti pavuccati.
           |384.703| Atthassāyaṃ viññāpanī  upamā viññūhi desitā
                         viññissanti mahānāgā     nāgaṃ nāgena desitaṃ.
      |384.704| Vītarāgo vītadoso               vītamoho anāsavo
                       sarīraṃ vijahaṃ nāgo                parinibbissatyanāsavoti.
                                                  Udāyī thero.
                                               Tatruddānaṃ bhavati
                         koṇḍañño ca udāyī ca       therā dve te mahiddhikā
                         soḷasamhi nipātamhi            gāthāyo dve ca tiṃsa cāti.
                                            Soḷasakanipāto niṭṭhito.
                                                   --------------



             The Pali Tipitaka in Roman Character Volume 26 page 367-369. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7469              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7469              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=384&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=384              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=384              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6564              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6564              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]