ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

                                           Theragāthāya vīsatinipāto
     [385] |385.705| 1 Yaññatthaṃ vā dhanatthaṃ vā    ye hanāma mayaṃ pure
                         avasesaṃ bhayaṃ hoti               vedhanti vilapanti ca.
      |385.706| Tassa te natthi bhītattaṃ        bhiyyo vaṇṇo pasīdati
                         kasmā na paridevesi           evarūpe mahabbhaye.
      |385.707| Natthi cetasikaṃ dukkhaṃ           anapekkhassa gāmaṇi
                         atikkantā bhayā sabbe    khīṇasaṃyojanassa ve.
      |385.708| Khīṇāya bhavanettiyā          diṭṭhe dhamme yathātathā 1-
@Footnote: 1 Po. Ma. Yu. yathātathe.

--------------------------------------------------------------------------------------------- page370.

Na bhayaṃ maraṇe hoti bhāranikkhepane yathā. |385.709| Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito maraṇe me bhayaṃ natthi rogānamiva saṅkhaye. |385.710| Suciṇṇaṃ brahmacariyaṃ me maggo cāpi subhāvito nirassādā bhavā diṭṭhā visaṃ pitvāna chaḍḍitaṃ. |385.711| Pāragū anupādāno katakicco anāsavo tuṭṭho āyukkhayā hoti mutto āghātanā yathā. |385.712| Uttamaṃ dhammataṃ patto sabbaloke anatthiko ādittāva gharā mutto maraṇasmiṃ na socati. |385.713| Yadatthi saṅkhataṃ kiñci bhavo ca yattha labbhati sabbaṃ anissaraṃ etaṃ idaṃ 1- vuttaṃ mahesinā. |385.714| Yo taṃ tathā pajānāti yathā buddhena desitaṃ na gaṇhāti bhavaṃ kiñci sutattaṃva ayoguḷaṃ. |385.715| Na me hoti ahosinti bhavissanti na hoti me saṅkhārā vibhavissanti tattha kā paridevanā. |385.716| Suddhaṃ dhammasamuppādaṃ suddhaṃ saṅkhārasantatiṃ passantassa yathābhūtaṃ na bhayaṃ hoti gāmaṇi. |385.717| Tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati mamattaṃ so asaṃvindaṃ natthi meti na socati. |385.718| Ukkaṇṭhāmi sarīrena bhavenamhi anatthiko @Footnote: 1 Po. Ma. Yu. iti.

--------------------------------------------------------------------------------------------- page371.

Soyaṃ bhijjissati kāyo añño ca na bhavissati. |385.719| Yaṃ vo kiccaṃ sarīrena taṃ karotha yadicchatha na me tappaccayā tattha doso pemaṃ ca hehiti. |385.720| Tassa taṃ vacanaṃ sutvā abbhūtaṃ lomahaṃsanaṃ satthāni nikkhipitvāna māṇavā etadabravuṃ. |385.721| Kiṃ bhadante karitvāna ko vā ācariyo tava kassa sāsanamāgamma labbhate taṃ asokatā. |385.722| Sabbaññū sabbadassāvī jino ācariyo mama mahākāruṇiko satthā sabbalokatikicchako. |385.723| Tenāyaṃ desito dhammo khayagāmī anuttaro tassa sāsanamāgamma labbhate taṃ asokatā. |385.724| Sutvāna corā isino subhāsitaṃ nikkhippa satthāni ca āvudhāni ca tamhā ca kammā viramiṃsu eke eke ca pabbajjamarocayiṃsu. |385.725| Te pabbajitvā sugatassa sāsane bhāvetvā bojjhaṅgabalāni paṇḍitā udaggacittā sumanā katindriyā phusiṃsu nibbānapadaṃ asaṅkhatanti. Adhimutto thero.


             The Pali Tipitaka in Roman Character Volume 26 page 369-371. https://84000.org/tipitaka/read/roman_read.php?B=26&A=7509&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=7509&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=385&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=385              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=385              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6695              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6695              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]