ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [30] |30.280| 2 Obhāsayitvā paṭhaviṃ sadevakaṃ
                 atirocasi candimasuriyā viya
                 siriyā ca vaṇṇena yasena tejasā
                 brahmāva devi tidase sahindake
      |30.281| pucchāmi taṃ uppalamāladhārini
                 āveḷini kañcanasannibhattace
                 alaṅkate uttamavatthadhārini
                 kā tvaṃ subhe devate vandase mamaṃ
      |30.282| kiṃ tvaṃ pure kammaṃ akāsi attanā
                 manussabhūtā purimāya jātiyā
                 dānaṃ suciṇṇaṃ atha sīlasaññamaṃ
                 Kenūpapannā sugatiṃ yasassinī
          devate pucchitācikkha       kissa kammassidaṃ phalanti.
      |30.283| Idāni bhante imameva gāmaṃ
                 piṇḍāya amhākaṃ gharaṃ upāgami
                 tato te ucchussa adāsiṃ khaṇḍikaṃ
                 pasannacittā atulāya pītiyā
      |30.284| sassū ca pacchā anuyuñjate mamaṃ
                 kahannu ucchuṃ vadhuke avākari
                 na chaḍḍitaṃ na ca khāditaṃ mayā
                 santassa bhikkhussa sayaṃ adāsihaṃ
      |30.285| tuyhaṃ idaṃ issariyaṃ atho mamaṃ
                 itissā sassu paribhāsate mamaṃ
                 pīṭhaṃ gahetvā pahāraṃ adāsi me
                 tato cutā kālakatamhi devatā
      |30.286| tadeva kammaṃ kusalaṃ kataṃ mayā
                 sukhañca kammaṃ anubhomi attanā
                 devehi saddhiṃ paricāriyāmahaṃ
                 modāmahaṃ kāmaguṇehi pañcahi
      |30.287| tadeva kammaṃ kusalaṃ kataṃ mayā
                 sukhañca kammaṃ anubhomi attanā
                 Devindaguttā tidasehi rakkhitā
                 samappitā kāmaguṇehi pañcahi
      |30.288| etādisaṃ puññaphalaṃ anappakaṃ
                 mahāvipākā mama ucchudakkhiṇā
                 devehi saddhiṃ paricāriyāmahaṃ
                 modāmahaṃ kāmaguṇehi pañcahi
      |30.289| etādisaṃ puññaphalaṃ anappakaṃ
                 mahājutikā mama ucchudakkhiṇā
                 devindaguttā tidasehi rakkhitā
                 sahassanettoriva nandane vane
      |30.290| tuvañca bhante anukampakaṃ viduṃ
                 upecca vandiṃ kusalañca pucchiyā
                 tato te ucchussa adāsiṃ khaṇḍikaṃ
                 pasannacittā atulāya pītiyāti.
                     Ucchuvimānaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 41-43. https://84000.org/tipitaka/read/roman_read.php?B=26&A=827              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=827              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=30&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=30              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2972              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2972              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]