ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [30] |30.280| 2 Obhāsayitvā paṭhaviṃ sadevakaṃ
                 atirocasi candimasuriyā viya
                 siriyā ca vaṇṇena yasena tejasā
                 brahmāva devi tidase sahindake
      |30.281| pucchāmi taṃ uppalamāladhārini
                 āveḷini kañcanasannibhattace
                 alaṅkate uttamavatthadhārini
                 kā tvaṃ subhe devate vandase mamaṃ
      |30.282| kiṃ tvaṃ pure kammaṃ akāsi attanā
                 manussabhūtā purimāya jātiyā
                 dānaṃ suciṇṇaṃ atha sīlasaññamaṃ

--------------------------------------------------------------------------------------------- page42.

Kenūpapannā sugatiṃ yasassinī devate pucchitācikkha kissa kammassidaṃ phalanti. |30.283| Idāni bhante imameva gāmaṃ piṇḍāya amhākaṃ gharaṃ upāgami tato te ucchussa adāsiṃ khaṇḍikaṃ pasannacittā atulāya pītiyā |30.284| sassū ca pacchā anuyuñjate mamaṃ kahannu ucchuṃ vadhuke avākari na chaḍḍitaṃ na ca khāditaṃ mayā santassa bhikkhussa sayaṃ adāsihaṃ |30.285| tuyhaṃ idaṃ issariyaṃ atho mamaṃ itissā sassu paribhāsate mamaṃ pīṭhaṃ gahetvā pahāraṃ adāsi me tato cutā kālakatamhi devatā |30.286| tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā devehi saddhiṃ paricāriyāmahaṃ modāmahaṃ kāmaguṇehi pañcahi |30.287| tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā

--------------------------------------------------------------------------------------------- page43.

Devindaguttā tidasehi rakkhitā samappitā kāmaguṇehi pañcahi |30.288| etādisaṃ puññaphalaṃ anappakaṃ mahāvipākā mama ucchudakkhiṇā devehi saddhiṃ paricāriyāmahaṃ modāmahaṃ kāmaguṇehi pañcahi |30.289| etādisaṃ puññaphalaṃ anappakaṃ mahājutikā mama ucchudakkhiṇā devindaguttā tidasehi rakkhitā sahassanettoriva nandane vane |30.290| tuvañca bhante anukampakaṃ viduṃ upecca vandiṃ kusalañca pucchiyā tato te ucchussa adāsiṃ khaṇḍikaṃ pasannacittā atulāya pītiyāti. Ucchuvimānaṃ dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 41-43. https://84000.org/tipitaka/read/roman_read.php?B=26&A=827&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=827&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=30&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=30              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2972              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2972              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]