ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [32] |32.300| 4 Latā ca sajjā pavarā ca devatā
                 acchimutīrājavarassa sirīmato
                 sutā ca rañño vessavaṇṇassa dhītā
                 rājī matī dhammaguṇehi sobhitā 1-
      |32.301| pañcettha nāriyo agamaṃsu nhāyituṃ
                 sītodakaṃ uppaliniṃ sivaṃ nadiṃ
@Footnote: 1 Po. Ma. sobhatha.

--------------------------------------------------------------------------------------------- page46.

Tā tattha nhāyitvā ramitvā devatā naccitvā gāyitvā sutālataṃ bravi |32.302| pucchāmi taṃ uppalamāladhārini āveḷini kāñcanasannibhattace pītarattāmbakkhi nabheva sobhaṇe dīghāyukī kena kato yaso tava |32.303| kenāsi bhadde patino piyatarā visiṭṭhakalyāṇitarassa rūpato padakkhiṇā naccagītavādite ācikkha no tvaṃ naranāri pucchitāti. |32.304| Ahaṃ manussesu manussabhūtā uḷārabhoge kule suṇisā ahosiṃ akkodhanā bhattu vasānuvattinī appamattā uposathe |32.305| manussabhūtā daharā apāvikā pasannacittā patimābhirādhayiṃ sadevaraṃ sassuraṃ sadāsakaṃ abhirādhayiṃ tamhi kato yaso mama |32.306| sāhaṃ tena kusalena kammunā catubbhi ṭhānesu visesamajjhagā

--------------------------------------------------------------------------------------------- page47.

Āyuñca vaṇṇañca sukhaṃ balañca khiddaṃ ratiṃ paccanubhomanappakaṃ |32.307| sutaṃ nu taṃ bhāsati yaṃ ayaṃ latā yaṃ no āpucchimha 1- akittayino patino kiramhākaṃ visiṭṭhā nārinaṃ gatī ca nesaṃ pavarā ca devatā |32.308| patīsu dhammaṃ paricarāma sabbā patibbatā yathābhavanti itthiyo patīsu dhammaṃ paricarāma sabbā lacchāmase bhāsati yaṃ ayaṃ latā |32.309| sīho yathā pabbatasānugocaro mahindharaṃ pabbatamāvasitvā pasayha gantvā itare catuppade khudde mige khādati maṃsabhojano |32.310| tatheva saddhā idha ariyasāvikā bhattāraṃ nissāya patiṃ anubbatā kodhaṃ vadhitvā anubhuyya maccheraṃ saggamhi sā modati dhammacārinīti. Latāvimānaṃ catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 45-47. https://84000.org/tipitaka/read/roman_read.php?B=26&A=912&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=912&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=32&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=32              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=30&A=3158              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=3158              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]