ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā

     [469] |469.291| 3 Laṭṭhihattho pure āsiṃ    so dāni migaluddako
                       āsāya palipā ghorā       nāsakkhiṃ pārametase 2-.
    |469.292| Sumattaṃ maṃ maññamānā     cāpā puttamatosayi
                       cāpāya bandhanaṃ chetvā     pabbajissaṃ pure 3- ahaṃ.
    |469.293| Mā me kujjha mahāvīra       mā me kujjha mahāmuni
                       na hi kodhaparetassa           suddhi atthi kuto tapo.
    |469.294| Pakkamissañca nālāto    kodha nālāya vacchati
                       bandhantī itthirūpena         samaṇe dhammajīvino.
    |469.295| Ehi kāḷa nivattassu        bhuñja kāme yathā pure
                       ahaṃ ca te vasīkatā            ye ca me santi ñātakā.
    |469.296| Etto ceva catubbhāgaṃ      yathā bhāsasi taṃ cāpe 4-
                        tayi rattassa posassa       uḷāraṃ vata taṃ siyā.
    |469.297| Kāḷaṅginiṃva takkāriṃ          pupphitaṃ girimuddhani
                       phullaṃ dālimalaṭṭhiṃva          antodīpeva pāṭaliṃ
    |469.298| haricandanalittaṅgiṃ            kāsikuttamadhāriniṃ
@Footnote: 1 Ma. upemi saraṇaṃ buddhaṃ .  2 Ma. pārametave .  3 Ma. Yu. puno mahaṃ .  4 Ma. etto
@cāpe catubbhāgaṃ yathā bhāsasi tvaṃ ca me.

--------------------------------------------------------------------------------------------- page482.

Taṃ maṃ rūpavatiṃ santiṃ kassa ohāya gacchasi. |469.299| Sākuṇikova sakuṇaṃ 1- yathā bandhitumicchati āharimena rūpena na maṃ tvaṃ bādhayissasi. |469.300| Imañca me puttaphalaṃ kāḷa uppāditaṃ tayā taṃ maṃ puttavatiṃ santiṃ kassa ohāya gacchasi. |469.301| Jahanti putte sappaññā tato ñātī tato dhanaṃ pabbajanti mahāvīrā nāgo chetvāva bandhanaṃ. |469.302| Idāni te imaṃ puttaṃ daṇḍena churikāya vā bhūmiyaṃ va nisumbheyyaṃ 2- puttasokā na gacchasi. |469.303| Sace puttaṃpi sigālānaṃ kukkurānaṃ padāhisi na maṃ puttakate jammi punarāvattayissasi. |469.304| Handa kho dāni bhadante kuhiṃ kāḷa gamissasi katamaṃ gāmaṃ nigamaṃ nagaraṃ rājadhāniyo. |469.305| Ahumha pubbe gaṇino asamaṇā samaṇamānino gāmena gāmaṃ vicarimha nagare rājadhāniyo. |469.306| Eso hi bhagavā buddho nadiṃ nerañjaraṃ pati sabbadukkhappahānāya dhammaṃ desesi pāṇinaṃ tassāhaṃ santike 3- gacchaṃ so me satthā bhavissati. |469.307| Vandanaṃ dāni vajjāsi 4- lokanāthaṃ anuttaraṃ @Footnote: 1 Ma. Yu. sākuntikova sakuṇiṃ. 2 Ma. bhūmiyaṃ vā nisumbhissaṃ . 3 Ma. santikaṃ. @4 Yu. vandanaṃ dāni me vajjāsi.

--------------------------------------------------------------------------------------------- page483.

Padakkhiṇañca katvāna ādiseyyāsi dakkhiṇaṃ. |469.308| Etaṃ kho labbhamamhehi yathā bhāsasi taṃ cāpe 1- vandanaṃ dāni te vajjaṃ lokanāthaṃ anuttaraṃ padakkhiṇañca katvāna ādisissāmi dakkhiṇaṃ. |469.309| Tato ca kāḷo pakkāmi nadiṃ nerañjaraṃ pati so addasāsi sambuddhaṃ desentaṃ amataṃpadaṃ |469.310| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. |469.311| Tassa pādāni vanditvā katvāna naṃ padakkhiṇaṃ cāpāya ādisitvāna pabbaji anagāriyaṃ. Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Cāpā.


             The Pali Tipitaka in Roman Character Volume 26 page 481-483. https://84000.org/tipitaka/read/roman_read.php?B=26&A=9771&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=9771&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=469&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=469              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=469              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5985              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5985              Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]