ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    4 Chaddantajātakaṃ
     [2327] Kinnu socasinuccaṅgī          paṇḍusī 1- varavaṇṇinī
                  milāyasi visālakkhī            mālāva parimadditā.
     [2328] Dohaḷo me mahārāja         supinantenupaccagā 2-
                  na so sulabharūpova              yādiso mama dohaḷo.
     [2329] Yekeci mānusā kāmā       idha lokasmi nandane
                  sabbe te pacurā mayhaṃ       ahante dammi dohaḷaṃ.
     [2330] Luddā deva samāyantu       yekeci vijite tava
                  etesaṃ ahamakkhissaṃ           yādiso mama dohaḷo.
     [2331] Ime te luddakā devi        katahatthā visāradā
                  vanaññū ca migaññū ca        mamatthe 3- cattajīvitā.
     [2332] Luddaputtā nisāmetha        yāvantettha samāgagā
                  chabbisāṇaṃ gajaṃ setaṃ          addasaṃ supine ahaṃ.
                  Tassa dantehi me attho     alābhe natthi jīvitaṃ.
@Footnote: 1 Ma. paṇḍūsi .   2 Ma. -pajjhagā .    3 Yu. mama te.
     [2333] Na no pitūnaṃ na pitāmahānaṃ
                       diṭṭho suto kuñjaro chabbisāṇo
                       yamaddasa 1- supine rājaputtī
                       akkhāhi no yādiso hatthināgo.
     [2334] Disā catasso vidisā catasso
                       uddhaṃ adho dasa disā imāyo
                       katamaṃ disaṃ tiṭṭhati nāgarājā
                       yamaddasa 2- supine chabbisāṇaṃ.
     [2335] Ito ujuṃ uttarāyaṃ disāyaṃ
                       atikkamma so satta girī brahante
                       suvaṇṇapasso nāma giri uḷāro
                       saṃpupphito 3- kiṃpurisānuciṇṇo.
                       Āruyha selaṃ bhavanaṃ kinnarānaṃ
                       olokaya pabbatapādamūlaṃ
                       atha dakkhasī meghasamānavaṇṇaṃ
                       nigrodharājaṃ aṭṭhasahassapādaṃ 4-.
                       Tatthacchati kuñjaro chabbisāṇo
                       sabbaseto duppasaho parebhi
                       rakkhanti naṃ aṭṭhasahassanāgā
                       īsādantā vātajavappahārino.
@Footnote: 1-2 Ma. yamaddasā .    3 Ma. supupphito .    4 Ma. atha sahassapādaṃ.
                       Tiṭṭhanti te tumūlamassasantā 1-
                       kuppanti vātassapi eritassa
                       manussabhūtaṃ pana tattha disvā
                       bhasmaṃ kareyyuṃ nāssa rajopi tassa.
     [2336] Bahū hi me rājakulamhi santi
                       pilandhanā jātarūpassa devi
                       muttā maṇī veḷuriyāmayā ca
                       kiṃ kāhasi dantapilandhanena
                       māretukāmā kuñjaraṃ chabbisāṇaṃ
                       udāhu ghātessasi luddaputte.
     [2337] Sā issitā dukkhitā casmi ludda
                       uddhañca sussāmi anussarantī
                       karohi me luddaka etamatthaṃ
                       dassāmi te gāmavarāni pañca.
     [2338] Katthacchati katthamupeti ṭhānaṃ
                       vīthissa kā nhānagatassa hoti
                       kathañhi so nhāyati nāgarājā
                       kathaṃ vijānemu gatiṃ gajassa.
     [2339] Tattheva sā pokkharaṇī avidūre 2-
                       rammā sutitthā ca mahodakā 3- ca
@Footnote: 1 Ma. tumūlaṃ passasantā .    2 Ma. adūre .    3 Ma. mahodikā.
                       Saṃpupphitā bhamaragaṇānuciṇṇā
                       ettha hi so nhāyati nāgarājā.
                       Sīsaṃ nahāto uppalamāladhārī 1-
                       sabbaseto puṇḍarikatacaṅgī
                       āmodamāno gacchati sanniketaṃ
                       purakkhatvā mahesiṃ sabbabhaddaṃ.
     [2340] Tattheva so uggahetvāna vākyaṃ
                       ādāya tūṇiñca dhanuñca luddo
                       vituriyati satta gīrī brahante
                       suvaṇṇapassannāma giriṃ uḷāraṃ.
                       Āruyha selaṃ bhavanaṃ kinnarānaṃ
                       olokayi pabbatapādamūlaṃ
                       tatthaddasā meghasamānavaṇṇaṃ
                       nigrodharājaṃ aṭṭhasahassapādaṃ.
                       Tatthaddasā kuñjaraṃ chabbisāṇaṃ
                       sabbasetaṃ duppasahaṃ parebhi
                       rakkhanti naṃ aṭṭhasahassanāgā
                       īsādantā vātajavappahārino.
                       Tatthaddasā pokkharaṇiṃ avidūre 2-
                       rammaṃ sutitthañca mahodakañca 3-
@Footnote: 1 Ma. nahātuppalamālabhārī .    2 Ma. adūre .    3 Ma. mahodikañca.
                       Saṃpupphitaṃ bhamaragaṇānuciṇṇaṃ
                       yattha hi so nhāyati nāgarājā.
                       Disvāna nāgassa gatiṃ ṭhitañca
                       vīthissa yā nhānagatassa hoti
                       opātamāgacchi anariyarūpo
                       payojito cittavasānugāya.
     [2341] Khaṇitvāna kāsuṃ phalakehi chādayi
                       attānamodhāya dhanuñca luddo
                       passāgataṃ puthusallena nāgaṃ
                       samappayi dukkaṭakammakārī.
                       Viddho ca nāgo koñcamanādi ghoraṃ
                       sabbeva 1- nāgā ninnādu 2- ghorarūpaṃ
                       tiṇañca kaṭṭhañca raṇaṃ 3- karontā
                       dhāviṃsu te aṭṭha disā samantato.
                       Vadhissamenanti 4- parāmasanto
                       kāsāvamaddakkhi dhajaṃ isīnaṃ
                       dukkhena phuṭṭhassudapādi saññā
                       arahaddhajo sabbhi avajjharūpo.
     [2342] Anikkasāvo kāsāvaṃ          yo vatthaṃ paridahissati 5-
                  apeto damasaccena             na so kāsāvamarahati.
@Footnote: 1 Ma. sabbe ca .   2 Ma. ninnaduṃ .    3 Sī. Yu. cuṇṇaṃ .   4 Ma. vadhissametanti.
@5 Sī. Yu. paridahessati.
                  Yo ca vantakasāvassa           sīlesu susamāhito
                  upeto damasaccena             save kāsāvamarahati.
     [2343] Samappito puthusallena nāgo
                       aduṭṭhacitto luddakaṃ ajjhabhāsi
                       kimatthiyaṃ 1- kissa vā samma hetu
                       mamaṃ vadhī kassa vāyaṃ payogo.
     [2344] Kāsissa rañño mahesī bhadante
                       sā pūjitā rājakule subhaddā
                       sā 2- taṃ addasa 3- sā ca mamaṃ asaṃsi
                       dantehi atthoti mamaṃ 4- avoca.
     [2345] Bahū hi me dantayugā uḷārā
                       ye me pitūnañca pitāmahānaṃ
                       jānāti sā kodhanā rājaputtī
                       vadhatthikā veramakāsi bālā.
                       Uṭṭhehi tvaṃ ludda kharaṃ gahetvā
                       dante ime chinda purā marāmi
                       vajjāsi taṃ kodhanaṃ rājaputtiṃ
                       nāgo hato handa imassa dantā.
     [2346] Uṭṭhāya so luddo kharaṃ gahetvā
@Footnote: 1 Ma. kimatthayaṃ .   2 Ma. ayaṃ pāṭho natthi .   3 Ma. addasā .    4 Ma. - ca maṃ.
                       Chetvāna dantāni gajuttamassa
                       vaggū subhe appaṭime paṭhabyā
                       ādāya pakkāmi tato hi khippaṃ.
     [2347] Bhayaṭṭitā 1- nāgavadhena aṭṭā
                       ye te nāgā aṭṭha disā vidhāvuṃ
                       adisvāna 2- posaṃ gajapaccamittaṃ
                       paccāgamuṃ yena so nāgarājā.
     [2348] Te tattha kanditvā roditvāna 3- nāgā
                       sīse sake paṃsukaṃ okiritvā
                       āgamiṃsu te sabbe sakaṃ niketaṃ
                       purakkhatvā mahesiṃ sabbabhaddaṃ.
     [2349] Ādāya dantāni gajuttamassa
                       vaggū subhe appaṭime paṭhabyā
                       suvaṇṇarājīhi samantamodare
                       so luddako kāsipuraṃ upāgami
                       upanesi so rājakaññāya dante
                       nāgo hato handa imassa dantā.
     [2350] Disvāna dantāni gajuttamassa
                       bhattu piyassa 4- purimāya jātiyā
                       tattheva tassā hadayaṃ aphāli
@Footnote: 1 Sī. Yu. bhayadditā .   2 Sī. Yu. adisvā .   3 Sī. Yu. roditvā .   4 Ma.
@bhattuppiyassa.
                       Teneva sā kālamakāsi bālā.
     [2351] Sambodhipatto ca 1- mahānubhāvo
                       sītaṃ akāsī 2- parisāya majjhe
                       pucchiṃsu bhikkhū suvimuttacittā
                       nākāraṇe pātukaronti buddhā.
                       Yamaddasātha dahariṃ kumāriṃ
                       kāsāvavatthaṃ anagāriyaṃ carantiṃ
                       sā kho tadā rājakaññā ahosi
                       ahaṃ tadā nāgarājā ahosiṃ.
                       Ādāya dantāni gajuttamassa
                       vaggū subhe appaṭime paṭhabyā
                       yo luddako kāsipuraṃ upāgami
                       so kho tadā devadatto ahosi.
                       Anāvasūraṃ cirarattasaṃsitaṃ
                       uccāvacaṃ caritamidaṃ purāṇaṃ
                       vītaddaro vītasoko visallo
                       sayaṃ abhiññāya abhāsi buddho.
                  Ahaṃ vo tena kālena            ahosiṃ tattha bhikkhavo
                  nāgarājā tadāhosiṃ 3-      evaṃ dhāretha jātakanti.
                          Chaddantajātakaṃ catutthaṃ.
@Footnote: 1 Ma. sa .   2 Ma. sitaṃ akāsi .     3 Ma. tadā homi.



             The Pali Tipitaka in Roman Character Volume 27 page 491-498. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10125              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10125              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2327&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=514              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2327              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=4638              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=4638              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]