ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page499.

5 Sambhavajātakaṃ [2352] Rajjañca paṭipannasmā ādhipaccaṃ sucīrata mahantaṃ 1- pattumicchāmi vijetuṃ paṭhaviṃ imaṃ. Dhammena no adhammena adhammo me na ruccati kiccova dhammo carito rañño hoti sucīrata. Idha cevāninditā yena pecca yena aninditā yasaṃ devamanussesu yena pappomu brāhmaṇa. Yohaṃ atthañca dhammañca kattumicchāmi brāhmaṇa taṃ tvaṃ atthañca dhammañca brāhmaṇakkhāhi pucchito. [2353] Nāññatra vidhurā rāja tadakkhātumarahati yaṃ tvaṃ atthañca dhammañca kattumicchasi khattiya. [2354] Ehi kho pahito gaccha vidhurassa upantikaṃ nikkhañcimaṃ 2- suvaṇṇassa haraṃ gaccha sucīrata abhihāraṃ imaṃ dajja 3- atthadhammānusiṭṭhiyā. [2355] Svādhippāgā bhāradvājo vidhurassa upantikaṃ tamaddasa mahābrahmā asamānaṃ sake ghare. [2356] Raññohaṃ pahito dūto korabyassa yasassino atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo taṃ tvaṃ atthañca dhammañca vidhurakkhāhi pucchito. [2357] Gaṅgaṃ me pidahissanti na taṃ sakkomi brāhmaṇa @Footnote: 1 Ma. mahattaṃ . 2 Sī. nikkhaṃ ratta.... Yu. nikkhamimaṃ . 3 Ma. dajjā.

--------------------------------------------------------------------------------------------- page500.

Apidhetuṃ mahāsindhuṃ taṃ kathaṃ so bhavissati na te sakkomi akkhātuṃ atthaṃ dhammañca pucchito. Bhadrakāro ca me putto oraso mama atrajo taṃ tvaṃ atthañca dhammañca gantvā pucchassu brāhmaṇa. [2358] Svādhippāgā bhāradvājo bhadrakārassa santikaṃ 1- tamaddasa mahābrahmā nisinnaṃ samhi vesmani. [2359] Raññohaṃ pahito dūto korabyassa yasassino atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo taṃ tvaṃ atthañca dhammañca bhadrakāra pabrūhi 2- me. [2360] Maṃsakājaṃ 3- avahāya godhaṃ anupatāmahaṃ na te sakkomi akkhātuṃ atthaṃ dhammañca pucchito. Sañjayo 4- nāma me bhātā kaniṭṭho me sucīrata taṃ tvaṃ atthañca dhammañca gantvā pucchassu brāhmaṇa. [2361] Svādhippāgā bhāradvājo sañjayassa upantikaṃ tamaddasa mahābrahmā nisinnaṃ samhi parisati 5-. [2362] Raññohaṃ pahito dūto korabyassa yasassino atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo taṃ tvaṃ atthañca dhammañca sañjayakkhāhi pucchito. [2363] Sadā maṃ gilate maccu sāyaṃ pāto sucīrata na te sakkomi akkhātuṃ atthaṃ dhammañca pucchito. @Footnote: 1 Ma. bhadrakārassupantikaṃ . 2 Sī. Yu. bravīhi . 3 Yu. maṃsakācaṃ . 4 Ma. @sañcayo . 5 Ma. vesmani

--------------------------------------------------------------------------------------------- page501.

Sambhavo nāma me bhātā kaniṭṭho me sucīrata taṃ tvaṃ atthañca dhammañca gantvā pucchassu brāhmaṇa. [2364] Abbhūto vata bho dhammo nāyaṃ asmāka ruccati tayo janā pitāputtā te 1- su paññāya no vidū. Na taṃ sakkotha akkhātuṃ atthaṃ dhammañca pucchitā kathaṃ nu daharo jaññā atthaṃ dhammañca pucchito. [2365] Mā naṃ daharoti maññāsi 2- apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. Yathāpi cando vimalo gacchaṃ ākāsadhātuyā sabbe tāragaṇe loke ābhāya atirocati. Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. Yathāpi rammako māso gimhānaṃ hoti brāhmaṇa atevaññehi māsehi dumapupphehi sobhati. Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. Yathāpi himavā brahme pabbato gandhamādano nānārukkhehi sañchanno mahābhūtagaṇālayo @Footnote: 1 Ma. tesu . 2 Ma. uññāsi evamuparipi.

--------------------------------------------------------------------------------------------- page502.

Osadhehi ca dibbehi disā bhāti pavāti ca. Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. Yathāpi pāvako brahme accimālī yasassimā jalamāno vane gacche 1- analo kaṇhavattanī. Ghatāsano dhūmaketu uttamāhevanandaho nissive 2- pabbataggasmiṃ bahutejo virocati. Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. Javena bhadraṃ jānanti balibaddhañca 3- vāhiye dohena dhenuṃ jānanti bhāsamānañca paṇḍitaṃ. Evampi daharūpeto paññāyogena sambhavo mā naṃ daharoti maññāsi apucchitvāna sambhavaṃ pucchitvā sambhavaṃ jaññā atthaṃ dhammañca brāhmaṇa. [2366] Svādhippāgā bhāradvājo sambhavassa upantikaṃ tamaddasa mahābrahmā kīḷamānaṃ bahīpure. [2367] Raññohaṃ pahito dūto korabyassa yasassino atthaṃ dhammañca pucchesi iccabravi yudhiṭṭhilo @Footnote: 1 Yu. caraṃ kacche . 2 Ma. nisīthe . 3 Ma. balibaddañca.

--------------------------------------------------------------------------------------------- page503.

Taṃ tvaṃ atthañca dhammañca sambhavakkhāhi pucchito. [2368] Taggha te ahamakkhissaṃ yathāpi kusalo tathā rājā ca kho taṃ jānāti yadi kāhati vā na vā. [2369] Ajja suveti saṃseyya raññā puṭṭho sucīrata mā katvā avasī rājā atthe jāte yudhiṭṭhilo ajjhattaññeva saṃseyya raññā puṭṭho sucīrata kummaggaṃ na niveseyya yathā muḷho acetaso. Attānaṃ nātivatteyya adhammaṃ na samācare atitthe nappatāreyya anatthe na yuto siyā. Yo ca etāni ṭhānāni kattuṃ jānāti khattiyo sadā so vaḍḍhate rājā sukkapakkheva candimā. Ñātīnañca piyo hoti mittesu ca virocati kāyassa bhedā sappañño saggaṃ so upapajjatīti. Sambhavajātakaṃ pañcamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 27 page 499-503. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10288&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10288&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2352&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=515              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2352              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5256              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5256              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]