ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    6 Mahākapijātakaṃ
     [2370] Bārāṇasyaṃ 1- ahu rājā     kāsīnaṃ raṭṭhavaḍḍhano
                  mittāmaccaparibyūḷho         agamāsi migājinaṃ 2-.
                  Tattha brāhmaṇamaddakkhi      setaṃ citraṃ kilāsinaṃ
                  viddhastaṃ koviḷāraṃva              kīsaṃ dhamanisanthataṃ.
@Footnote: 1 Sī. Yu. bārāṇassaṃ .   2 Sī. migājiraṃ. Yu. migāciraṃ.

--------------------------------------------------------------------------------------------- page504.

Paramakāruññataṃ pattaṃ disvā kicchagataṃ naraṃ avaca byamhito rājā yakkhānaṃ katamo nusi. Hatthapādā ca te setā tato setataraṃ siro gattaṃ kammāsavaṇṇante kilāsabahulo casi. Vaṭṭanāvalisaṅkāsā piṭṭhi te ninnatunnatā kāḷapabbā ca te aṅgā nāññaṃ passāmi edisaṃ. Ugghaṭṭhapādo tasito kīso dhamanisanthato chāto atittarūposi kutosi kattha gacchasi. Duddasī appakārosi dubbaṇṇo bhīmadassano janetti yāpi te mātā na taṃ iccheyya passituṃ. Kiṃ kammamakarā 1- pubbe kiṃ 2- avajjhaṃ aghātayi kibbisaṃ yaṃ karitvāna idaṃ dukkhaṃ upāgami. [2371] Taggha te ahamakkhissaṃ yathāpi kusalo tathā saccavādiṃ hi lokasmiṃ pasaṃsantīdha paṇḍitā. Eko caraṃ gogaveso mūḷho accasariṃ vane araññe īriṇe vivane nānākuñjarasevite. Vāḷamigānucarite vippanaṭṭhosmi kānane acariṃ tattha sattāhaṃ khuppipāsasamappito. Tattha tiṇḍukamaddakkhiṃ visamaṭṭhaṃ bubhukkhito papātamabhilambantaṃ sampannaphaladhārinaṃ. @Footnote: 1 Ma. kammamakaraṃ . 2 Ma. kaṃ.

--------------------------------------------------------------------------------------------- page505.

Vātassitāni bhakkhesiṃ tāni rucciṃsu me bhusaṃ atitto rukkhamāruyha 1- tattha hessāmi assito 2-. Ekaṃ me bhakkhitaṃ āsi dutiyaṃ abhipatthitaṃ tato sā bhañjatha sākhā chinnā pharasunā viya. Sohaṃ sahāva sākhāhi uddhaṃpādo avaṃsiro appatiṭṭhe anālambe giriduggasmi pāpataṃ. Yasmā ca vāri gambhīraṃ tasmā na samapajjisaṃ 3- tattha sesiṃ nirānando anūnā 4- dasarattiyo. Athettha kapi māgacchi gonaṅgulo darīcaro sākhāhi sākhaṃ vicaranto khādamāno dumapphalaṃ so maṃ disvā kīsaṃ paṇḍuṃ kāruññamakaraṃ mayi. Ambho ko nāma so ettha evaṃ dukkhena aṭṭito manusso amanusso vā attānamme pavedaya. Tassañjaliṃ paṇāmetvā idaṃ vacanamabraviṃ manussohaṃ byasampatto sā me natthi ito gati taṃ vo vadāmi bhaddaṃ vo tvañca me saraṇaṃ bhava. Garuṃ silaṃ gahetvāna vicarī pabbate kapi silāya yottaṃ katvāna nisabho etadabravi. Ehi me piṭṭhimāruyha gīvaṃ gaṇhāhi bāhuhi ahantaṃ uddharissāmi giriduggata vegasā. @Footnote: 1 Ma. rukkhamārūhiṃ . 2 Ma. Yu. āsito . 3 Sī. samapajjasiṃ. Yu. samabhajjisaṃ. @4 Yu. anātho.

--------------------------------------------------------------------------------------------- page506.

Tassa taṃ vacanaṃ sutvā vānarindassa sirīmato piṭṭhimāruyha dhīrassa gīvaṃ bāhāhi aggahiṃ. So maṃ tato samuṭṭhāsi tejasī balavā kapi vihaññamāno kicchena giriduggata vegasā. Uddharitvāna maṃ santo nisabho etadabravi iṅgha maṃ samma rakkhassu passupissaṃ muhuttakaṃ. Sīhā byagghā ca dīpi ca acchakokataracchayo te maṃ pamattaṃ hiṃseyyuṃ te tvaṃ disvā nivāraya. Evaṃ me parittātūna passupi so muhuttakaṃ tadāhaṃ pāpikaṃ diṭṭhiṃ paṭilacchiṃ ayoniso. Bhakkho ayaṃ manussānaṃ yathā caññe vane migā yannūnimaṃ vadhitvāna chāto khādeyya vānaraṃ. Asito ca gamissāmi maṃsamādāya sambalaṃ kantāraṃ nittharissāmi pātheyyaṃ me bhavissati. Tato silaṃ gahetvāna matthakaṃ sannitāḷayiṃ mama bhattakilantassa 1- pahāro dubbalo ahu. So ca vegenudappatto kapi ruhiramakkhito assupuṇṇehi nettehi rodanto maṃ udikkhati. Māyyo maṃ kari bhaddante tvañca nāmedisaṃ kari tvañca kho nāma dīghāvu 2- aññe 3- vāretumarahasi. @Footnote: 1 Ma. gattagilantassa. Yu. hattha ... . 2 Yu. ḍīghāyu . 3 Yu. aññaṃ.

--------------------------------------------------------------------------------------------- page507.

Aho vata re purisa tāva dukkarakāraka edisā visamā duggā papātā uddhato mayā. Ānīto paralokāva dubbheyyaṃ maṃ amaññatha tantena pāpadhammena pāpaṃ pāpena cintitaṃ. Mā heva tvaṃ adhammaṭṭha vedanaṃ kaṭakaṃ phusi mā heva pāpakammantaṃ phalaṃ veḷuṃva taṃ vadhi. Tayi me natthi vissāso pāpadhamma asaññata ehi me piṭṭhito gaccha dissamānova santike. Muttosi hatthā vāḷānaṃ pattosi mānusiṃ padaṃ esa maggo adhammaṭṭha tena gaccha yathāsukhaṃ. Idaṃ vatvā giricaro ruhiraṃ 1- pakkhalya matthakaṃ assūni sampamajjitvā tato pabbatamāruhi. Sohaṃ tenābhisattosmi pariḷāhena aṭṭito ḍayhamānena gattena vāriṃ pātuṃ upāgamiṃ. Agginā viya santatto rahado ruhiramakkhito pubbalohitasaṅkāso sabbo me samapajjatha. Yāvanto udabindūni kāyasmiṃ nipatiṃsu me tāvanto gaṇḍu 2- jāyetha aḍḍhaveluvasādisā. Pabhinnā pagghariṃsu me kuṇapā pubbalohitā yena yeneva gacchāmi gāmesu nigamesu ca. @Footnote: 1 Ma. rahade . 2 Sī. Yu. gaṇḍū.

--------------------------------------------------------------------------------------------- page508.

Daṇḍahatthā nivārenti itthiyo purisā ca maṃ okkitā pūtigandhena māssu orena āgamā. Etādisaṃ idaṃ dukkhaṃ sattavassānidāni me anubhomi sakaṃ kammaṃ pubbe dukkaṭamattano. Taṃ vo vadāmi bhaddante yāvantettha samāgatā māssu mittāna dubbhittho mittadubbho hi pāpako. Kuṭṭhī kilāsī bhavati yo mittānīdha dubbhati kāyassa bhedā mittadubbhī nirayaṃ so upapajjatīti. Mahākapijātakaṃ chaṭṭhaṃ. -------


             The Pali Tipitaka in Roman Character Volume 27 page 503-508. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10388&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10388&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2370&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=516              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2370              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5582              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5582              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]