ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            7 Dakarakkhasajātakaṃ
     [2372] Sace vo vuyhamānānaṃ         sattannaṃ udakaṇṇave
                  manussabalimesāno            nāvaṃ gaṇheyya rakkhaso
                  anupubbaṃ kathaṃ datvā          muñcesi dakarakkhasā.
     [2373] Mātaraṃ paṭhamaṃ dajjaṃ             bhariyaṃ datvāna bhātaraṃ
                  tato sahāyaṃ datvāna         pañcamaṃ dajja brāhmaṇaṃ
                  chaṭṭhāhaṃ dajjamattānaṃ       neva dajjaṃ mahosadhaṃ.
     [2374] Posetā te janettī ca       dīgharattānukampikā
                  chabbhi tayi paduṭṭhasmiṃ 1-    paṇḍitā atthadassinī
@Footnote: 1 Ma. padussati.

--------------------------------------------------------------------------------------------- page509.

Aññaṃ upanisaṃ katvā vadhā taṃ parimocayi taṃ tādisiṃ pāṇadadiṃ orasaṃ gabbhadhāriniṃ mātaraṃ kena dosena dajjāsi dakarakkhino. [2375] Daharā viyalaṅkāraṃ dhāreti apilandhanaṃ dovārike anīkaṭṭhe ativelaṃ pajagghati athopi paṭirājūnaṃ sayaṃ dūtāni sāsati mātaraṃ tena dosena dajjāhaṃ dakarakkhino. [2376] Itthīgumbassa pavarā accantaṃ piyabhāṇinī 1- anubbatā 2- sīlavatī chāyāva anupāyinī akkodhanā puññavatī 3- paṇḍitā atthadassinī ubbariṃ kena dosena dajjāsi dakarakkhino. [2377] Khiḍḍāratisamāpannaṃ anatthavasamāgataṃ sā maṃ sakāna puttānaṃ ayācaṃ yācate dhanaṃ sohaṃ dadāmi sārato bahuṃ uccāvacaṃ dhanaṃ suduccajaṃ cajitvāna pacchā socāmi dummano ubbariṃ tena dosena dajjāhaṃ dakarakkhino. [2378] Yenocitā jānapadā ānītā ca paṭiggahaṃ ābhaṭaṃ pararajjebhi abhiṭṭhāya bahudhanaṃ 4- dhanuggahānaṃ pavaraṃ sūraṃ tikhiṇamantinaṃ bhātaraṃ kena dosena dajjāsi dakarakkhino. @Footnote: 1 Sī. Yu. accantapiyavādinī . 2 Ma. anuggatā . 3 Ma. paññavatī . 4 Ma. bahuṃ dhanaṃ.

--------------------------------------------------------------------------------------------- page510.

[2379] Yenocitā 1- jānapadā ānītā ca paṭiggahaṃ ābhaṭaṃ pararajjebhi abhiṭṭhāya bahudhanaṃ dhanuggahānaṃ pavaro sūro tikhiṇamanti ca mayāyaṃ 2- sukhito rājā iti maññati dārako upaṭṭhānaṃpi me ayye na so eti yathāpure bhātaraṃ tena dosena dajjāhaṃ dakarakkhino. [2380] Ekarattena ubhayo tvañceva dhanusekhavā 3- ubho jātettha pañcālā sahāyā susamāvayā cariyā taṃ anubandhittho ekadukkhasukho tava ussukko te divārattiṃ sabbakiccesu pāvaṭo 4- sahāyaṃ kena dosena dajjāsi dakarakkhino. [2381] Cariyā maṃ ayaṃ ayye sañjagghittho 5- mayā saha ajjāpi tena vaṇṇena ativelaṃ sañjagghati 6- ubbariyāpihaṃ ayye mantayāmi rahogato anāmanto pavisati pubbe appaṭivedito laddhadvāro katokāso ahirīkaṃ anādaraṃ sahāyaṃ tena dosena dajjāhaṃ dakarakkhino. [2382] Kusalo sabbanimittānaṃ rudaññū 7- āgatāgamo uppāde 8- supine yutto niyyāne ca pavesane paṭṭho bhummantalikkhasmiṃ nakkhattapadakovido @Footnote: 1 Sī. ayocitā. Yu. mayācitā . 2 Sī. Yu. mayā so . 3 Ma. dhanusekha ca. @4 Ma. byāvaṭo . 5 Ma. pajagghittho . 6 Ma. pajagghati . 7 Ma. rutaññū. @8 Ma. uppāte.

--------------------------------------------------------------------------------------------- page511.

Brāhmaṇaṃ kena dosena dajjāsi dakarakkhino. [2383] Parisāyaṃpi me ayye ummilitvā udikkhati tasmā accabhamuṃ luddaṃ dajjāhaṃ dakarakkhino. [2384] Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ vasundharaṃ āvasasi amaccaparivārito cāturanto mahāraṭṭho vijitāvī mahabbalo paṭhabyā ekarājāsi yaso te vipulaṃ gato soḷasitthīsahassāni āmuttamaṇikuṇḍalā nānājanapadā nārī devakaññūpamā subhā evaṃ sabbaṅgasampannaṃ sabbakāmasamiddhinaṃ sukhitānaṃ piyaṃ dīghaṃ jīvitaṃ āhu khattiya atha tvaṃ kena vaṇṇena kena vā pana hetunā paṇḍitaṃ anurakkhanto pāṇaṃ cajasi duccajaṃ. [2385] Yatopi āgato ayye mama hatthaṃ mahosadho nābhijānāmi dhīrassa aṇumattaṃpi dukkaṭaṃ sacepi kimhici kāle maraṇaṃ me pure siyā putte ca me 1- paputte ca sukhāpeyya mahosadho anāgataṃ paccuppannaṃ sabbamatthaṃ vipassati 2- anāparādhakammantaṃ na dajjaṃ dakarakkhino. [2386] Idaṃ suṇātha pañcālā cūḷaneyyassa bhāsitaṃ @Footnote: 1 Ma. so me putte . 2 Ma. sabbamatthampi pasusati.

--------------------------------------------------------------------------------------------- page512.

Paṇḍitaṃ anurakkhanto pāṇaṃ cajati duccajaṃ mātu bhariyāya bhātu ca sakhino brāhmaṇassa ca attano cāpi pañcālo channaṃ cajati jīvitaṃ evaṃ mahiddhiyā 1- paññā nipuṇā sādhucintinī diṭṭhadhammahitatthāya samparāyasukhāya cāti. Dakarakkhasajātakaṃ sattamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 27 page 508-512. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10489&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10489&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2372&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=517              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2372              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5811              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5811              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]