ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                           8 Paṇḍarakajātakaṃ 2-
     [2387] Vikiṇṇavācaṃ aniguyhamantaṃ
                       asaññataṃ aparicakkhitāraṃ
                       bhayantamanveti sayaṃ abodhaṃ
                       nāgaṃ yathā paṇḍarakaṃ supaṇṇo.
                       Yo guyhamantaṃ parirakkhaneyyaṃ
                       mohā naro saṃsati hāsamāno 3-
                       taṃ bhinnamantaṃ bhayamanveti khippaṃ
                       nāgaṃ yathā paṇḍarakaṃ supaṇṇo.
                  Nānumitto garuṃ atthaṃ          guyhaṃ veditumarahati
                  sumitto ca asambuddhaṃ         sambuddhaṃ vā anatthavā.
                        Vissāsamāpajjimahaṃ acelaṃ 4-
@Footnote: 1 mahatthiyātipi. Ma. mahatthikā .  2 Ma. pañḍaranāgajātakaṃ .   3 Yu. bhāsamāno.
@4 Sī. Yu. acelo.
                       Samaṇo ayaṃ sammato bhāvitatto
                       tassāhamakkhiṃ vivariṃ guyhamatthaṃ
                       atītamattho kapaṇaṃ 1- rudāmi.
                       Tassāhaṃ paramaṃ brahme guyhaṃ
                       vācañhimaṃ nāsakkhiṃ 2- saṃyametuṃ
                       tappakkhato hi bhayamāgataṃ mama
                       atītamattho kapaṇaṃ rudāmi.
                       Yo ve naro suhadaṃ maññamāno
                       guyhamatthaṃ saṃsati dukkulīne
                       dosā bhayā athavā rāgaratto 3-
                       pallitthito 4- bālo asaṃsayaṃ so.
                       Tirokkhavāco asataṃ paviṭṭho
                       yo saṅgatīsu mudireti vākyaṃ
                       āsīviso dummukhotyāhu taṃ naraṃ
                       ārā ārā saṃyame tādisamhā.
                       Annaṃ pānaṃ kāsikacandanañca
                       manāpitthiyo mālamucchādanañca
                       ohāya gacchāmase sabbakāme
                       supaṇṇa pāṇūpagatāva tyamhā.
     [2388] Konīdha tiṇṇaṃ garahaṃ upeti
@Footnote: 1 Yu. kapaṇo .   2 Yu. nāsakkhi .  3 Ma. rāgarattā .  4 Ma. paslatthato.
@Yu. pallittho.
                       Asmiṃdha loke pāṇabhū nāgarāja
                       samaṇo supaṇṇo athavā tvameva
                       kiṃkāraṇā paṇḍaraka gahito.
     [2389] Samaṇo hi me sammatatto ahosi
                       piyo ca me manasā bhāvitatto
                       tassāhamakkhiṃ vivariṃ guyhamatthaṃ
                       atītamattho kapaṇaṃ rudāmi.
     [2390] Na catthi satto amaro paṭhabyā
                       paññāvidhā natthi na ninditabbā
                       saccena ca 1- dhammena dhitiyā damena
                       alabbhamabyāharatī naro idha.
                       Mātāpitā paramā bandhavānaṃ
                       nāssa tatiyo anukampakatthi
                       tesampi guyhaṃ paramaṃ na saṃse
                       mantassa bhedaṃ parisaṅkamāno.
                       Mātāpitā bhaginībhātaro ca
                       sahāyā vā yassa honti sapakkhā
                       tesampi guyhaṃ paramaṃ na saṃse
                       mantassa bhedaṃ parisaṅkamāno.
                  Bhariyā ce purisaṃ vajjā       komārī piyabhāṇinī
@Footnote: 1 Ma. casaddo natthi.
                  Puttarūpayasūpetā              ñātisaṅghapurakkhatā
                       tassāpi guyhaṃ paramaṃ na saṃse
                       mantassa bhedaṃ parisaṅkamāno.
     [2391] Na guyhamatthaṃ vivareyya        rakkheyya naṃ yathā nidhiṃ
                  na hi pātukato sādhu          guyho attho pajānatā.
                  Thiyā guyhaṃ na saṃseyya        amittassa ca paṇḍito
                  yo cāmisena saṃhīro           hadayattheno ca yo naro.
                  Guyhamatthamasambuddhaṃ         sambodhayati yo naro
                  mantabhedabhayā tassa          dāsabhūto titikkhati.
                  Yāvanto purisassatthaṃ         guyhaṃ jānanti mantinaṃ
                  tāvanto tassa ubbegā    tasmā guyhaṃ na vissaje.
                       Vivicca bhāseyya divā rahassaṃ
                       rattiṃ giraṃ nātivelaṃ pamuñce
                       upassutikā hi suṇanti mantaṃ
                       tasmā manto khippamupeti bhedaṃ.
     [2392] Yathāpi ayonagaraṃ 1- mahantaṃ
                       advārakaṃ āyasaṃ bhaddasālaṃ 2-
                       samantakhātāparikhāupetaṃ
                       evampi me te idha guyhamantā.
                       Ye guyhamantā avikiṇṇavācā
@Footnote: 1 Ma. assa nagaraṃ .     2 bhaṇḍasālantipi.
                       Daḷhā sadatthesu narā dujivhā
                       ārā amittā byavajanti tehi
                       āsīvisā vāriva sattasaṅghā 1-.
     [2393] Hitvā gharaṃ pabbajito acelo
                       naggo muṇḍo carati ghāsahetu
                       tamhi nukho vivariṃ guyhamatthaṃ
                       atthā ca dhammā ca apagatamhā.
                       Kathaṃkaro hoti supaṇṇarāja
                       kiṃsīlo kena vatena vattaṃ
                       samaṇo caraṃ hitvā mamāyitāni
                       kathaṃkaro saggamupeti ṭhānaṃ.
     [2394] Hiriyā titikkhāya damena khantiyā 2-
                       akkodhano pesuṇiyaṃ pahāya
                       samaṇo caraṃ hitvā mamāyitāni
                       evaṃkaro saggamupeti ṭhānaṃ.
     [2395] Mātāva puttaṃ taruṇaṃ tanujjaṃ
                       samphassatā 3- sabbagattaṃ phareti
                       evampi me tvaṃ pāturahu dijinda
                       mātāva puttaṃ anukampamāno.
@Footnote: 1 Ma. sattusaṅghā .   2 Ma. damenupeto .   3 Sī. Yu. sampassa taṃ.
     [2396] Handajja tvaṃ mucca vadhā dujivha
                       tayo hi puttā nahi añño atthi
                       antevāsī dinnako atrajo ca
                       rajassu 1- puttaññataro me ahosi.
     [2397] Icceva vākyaṃ visajji supaṇṇo
                       bhūmyaṃ patiṭṭhāya dijo dujivhaṃ
                       muttajja tvaṃ sabbabhayātivatto
                       thalūdake hohi mayābhigutto.
                       Ātaṅkinaṃ yathā kusalo bhisakko
                       pipāsitānaṃ rahadova sīto
                       vesmaṃ yathā himasītaṭṭitānaṃ 2-
                       evampi te saraṇamahaṃ bhavāmi.
     [2398] Saddhiṃ katvā amittena       aṇḍajena jalābuja
                  vivariya dāṭhaṃ passasi 3-      kuto taṃ bhayamāgataṃ.
     [2399] Saṅketheva amittasmiṃ          mittasmiṃpi na vissase
                  abhayā bhayamuppannaṃ           api mūlāni kantati.
                  Kathaṃ nu vissase tyamhi         yenāsi kalaho kato
                  niccayattena ṭhātabbaṃ         so disabbhi na rajjati.
                       Vissāsaye na ca naṃ vissaseyya
                       asaṅkito saṅkito ca bhaveyya
@Footnote: 1 Ma. rajjassu .   2 Yu. himasisariṭṭitānaṃ   .    3 Ma. sesi.
                       Tathā tathā viññū parakkameyya
                       yathā yathā bhāvaṃ paro na jaññā.
     [2400] Te devavaṇṇā 1- sukhumālarūpā
                       ubho samā sujayā puññakkhandhā
                       upāgamuṃ karampiyaṃ 2- acelaṃ
                       missībhūtā assavāhāva nāgā.
     [2401] Tato have paṇḍarako acelaṃ
                       sayamevupāgamma idaṃ avoca
                       muttajjahaṃ sabbabhayātivatto
                       na hi nūna tuyhaṃ manaso piyamhā.
     [2402] Piyo hi me āsi supaṇṇarājā
                       asaṃsayaṃ paṇḍarakena saccaṃ
                       so rāgaratto ca akāsi etaṃ 3-
                       pāpakammaṃ sampajāno na mohā.
     [2403] Na me piyaṃ appiyaṃ vāpi hoti
                       sampassato lokamimaṃ parañca
                       susaññatānañhi viyañjanena
                       asaññato lokamimaṃ carāsi.
                       Ariyāvakāsosi anariyova hosi 4-
                       asaññato saññatasannikāso
@Footnote: 1 Yu. devavaṇṇī .    2 Sī. kādambiyaṃ. Yu. kārambiyaṃ .  3 Ma. -rattova
@akāsimetaṃ .    4 Ma. anariyovāsi.
                       Kaṇhābhijātiko 1- anarīyarūpo
                       pāpaṃ bahuṃ duccaritaṃ acāri.
     [2404] Aduṭṭhassa tuvaṃ dubbhi         dubbhī ca pisuṇo casi
                  etena saccavajjena           muddhā te phalatu sattadhā.
     [2405] Tasmā hi mittānaṃ na dubbhitabbaṃ
                       mittadubbhā hi 2- pāpiyo natthi añño
                       āsittasatto nihato paṭhabyā
                       indassa vākyena hi saṃvaro hatoti.
                           Paṇḍarakajātakaṃ aṭṭhamaṃ.
                          -----------------



             The Pali Tipitaka in Roman Character Volume 27 page 512-519. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10571              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10571              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2387&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=518              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2387              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5817              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5817              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]