ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    9 Sambulājātakaṃ
     [2406] Kā vedhamānā girikandarāyaṃ
                       ekā tuvaṃ tiṭṭhasi sañcitūru 3-
                       puṭṭhāsi me pāṇipameyyamajjhe
                       akkhāhi me nāmañca bandhave ca.
                  Obhāsayaṃ vanaṃ rammaṃ            sīhabyagghanisevitaṃ
                  kā vā tvamasi kalyāṇī      kassa vā tvaṃ sumajjhime
                  abhivādemi taṃ bhadde           dānavāhaṃ namatthu te.
     [2407] Yo putto kāsirājassa        sotthisenoti taṃ vidū
                  tassāhaṃ sambulā bhariyā      evaṃ jānāhi dānava
@Footnote: 1 Ma. -jātikosi .   2 Ma. hisaddo natthi .   3 Ma. saṃhitūru. Sī. Yu. saññatūru.

--------------------------------------------------------------------------------------------- page520.

Abhivādemi bhaddante 1- sambulāhaṃ namatthu te. Vedehaputto bhaddante vane vasati āturo tamahaṃ rogasammattaṃ ekā ekaṃ upaṭṭhahaṃ 2-. Ahañca vanamuñchāya madhumaṃsaṃ migābilaṃ yadāharāmi taṃbhakkho tassa nūnajja nādhati. [2408] Kiṃ vane rājaputtena āturena karissasi sambule pariciṇṇena ahaṃ bhattā bhavāmi te. Sokaṭṭāya durattāya kiṃ rūpaṃ vijjate mama aññaṃ pariyesa bhaddante abhirūpataraṃ mayā. Ehimaṃ girimāruyha bhariyā mayhaṃ 3- catussatā tāsaṃ tvaṃ pavarā hoti sabbakāmasamiddhinī. Nanu tārakavaṇṇābhe 4- yaṅkiñci manasicchasi sabbantaṃ pacuraṃ mayhaṃ ramassujja 5- mayā saha. No ce tuvaṃ maheseyyaṃ sambule kārayissasi alaṃ tvaṃ pātarāsāya pañhe bhakkhā bhavissasi. Tañca sattajaṭo luddo kaḷāro purisādako vane nāthaṃ apassantiṃ sambulaṃ aggahī bhuje. Adhipannā pisācena luddenāmisacakkhunā sā ca sattuvasampattā patimevānusocati. Na me idaṃ tathā dukkhaṃ yaṃ maṃ khādeyya rakkhaso @Footnote: 1 Ma. taṃ bhante . 2 Sī. upaṭṭhahiṃ . 3 Ma. me . 4 Yu. hāṭakavaṇṇābhe. @5 Ma. ramassuvajja.

--------------------------------------------------------------------------------------------- page521.

Yañca me ayyaputtassa mano hessati aññathā. Na santi devā pavasanti nūna na hi nūna santi idha lokapālā sahasā karontānamasaññatānaṃ na hi nūna santi paṭisedhitāro. [2409] Itthīnamesā pavarā yasassinī santā samā aggirivuggatejā tañce tuvaṃ rakkhasādesi kaññaṃ muddhā ca hi sattadhā te phaleyya mā tvaṃ dahi muñca patibbatāya 1-. [2410] Sā ca assamamāgacchi pamuttā purisādakā niḍḍaṃ phalīnasakuṇīva 2- gatasiṅgaṃva ālayaṃ sā tattha paridevesi rājaputtī yasassinī sambulā utumattakkhā vane nāthaṃ apassantī. Samaṇe brāhmaṇe vande sampannacaraṇe ise rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. Vande sīhe ca byagghe ca ye ca aññe vane migā rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. Tiṇālatāni osadhyo pabbatāni vanāni ca rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. @Footnote: 1 Sī. patibbatā sā. Yu. patibbatā yā . 2 Ma. nīḷaṃ paḷinaṃ sakuṇīva.

--------------------------------------------------------------------------------------------- page522.

Vande indivarīsāmaṃ rattinakkhattamāliniṃ rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. Vande bhāgīrathiṃ gaṅgaṃ savantīnaṃ paṭiggahaṃ rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. Vande ahaṃ pabbatarāja (seṭṭhaṃ) himavantaṃ siluccayaṃ rājaputtaṃ apassantī tumhamhi saraṇaṃ gatā. [2411] Atisāyaṃ vatāgacchi rājaputtī yasassinī kena nujja samāgacchi ko te piyataro mayā. [2412] Idaṃ khohaṃ tadāvocaṃ gahitā tena sattunā na me idaṃ tathā dukkhaṃ yaṃ maṃ khādeyya rakkhaso yañca me ayyaputtassa mano hessati aññathā. [2413] Corīnaṃ bahubuddhīnaṃ yāsu saccaṃ sudullabhaṃ thīnaṃ bhāvo durājāno macchassevodake gataṃ. [2414] Tathā maṃ saccaṃ pāletu pālayissati ce mamaṃ yathāhaṃ nābhijānāmi aññaṃ piyataraṃ tayā etena saccavajjena byādhi te vūpasammatu. [2415] Ye kuñjarā sattasatā uḷārā rakkhanti rattindivamuyyutāvudhā dhanuggahānañca satāni soḷasa kathaṃvidhe passasi bhadde sattavo.

--------------------------------------------------------------------------------------------- page523.

[2416] Alaṅkatāyo padumuttarattacā virāgitā passati haṃsagaggarā tāsaṃ suṇitvā mitagītavāditaṃ nadāni me tāta tathā yathā pure. Suvaṇṇasaṅkaccadharā suviggahā alaṅkatā mānusiyaccharūpamā senopiyā 1- tāta aninditaṅgiyo khattiyakaññā paṭilobhayanti 2- naṃ. Sace ahaṃ tāta tathā yathā pure patiṃ tamuñchāya punā vane bhare sammānaye maṃ na ca maṃ vimānaye itopi me tāta tato varaṃ siyā. Yamannapāne vipulasmi ohite nārī vimaṭṭhābharaṇā alaṅkatā sabbaṅgupetā patino ca appiyā avajjha 3- tassā maraṇaṃ tato varaṃ. Api ce daliddā kapaṇā anāḷiyā 4- kaṭādutiyā patino ca sā piyā sabbaṅgupetāyapi appiyāya @Footnote: 1 Yu. senūpiyā . 2 Yu. paṭilābhayanti . 3 Ma. abajjha. Yu. ābajjha. @4 Ma. Yu. anāḷhiyā.

--------------------------------------------------------------------------------------------- page524.

Ayameva seyyo 1- kapaṇāpi yā piyā. [2417] Sudullabhitthī purisassa yā hitā bhattitthiyā dullabho yo hito ca hitā ca te sīlavatī [2]- bhariyā janinda dhammaṃ cara sambulāya. [2418] Sace tuvaṃ vipule laddhabhoge issāvatiṇṇā maraṇaṃ upesi ahañca te bhadde imā rājakaññā sabbeva 3- te vacanakarā bhavāmāti. Sambulājātakaṃ navamaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 27 page 519-524. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10722&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10722&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2406&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=519              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2406              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6207              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6207              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]