ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                          10 Bhaṇḍutiṇḍukajātakaṃ 4-
     [2419] Appamādo amataṃpadaṃ 5-     pamādo maccuno padaṃ
                  appamattā na mīyanti        ye pamattā yathā matā.
                  Madā pamādo jāyetha        pamādā jāyate khayo
                  khayā padosā 6- jāyanti   mā mado 7- bharatūsabha.
                  Bahū hi khattiyā jīnā          atthaṃ raṭṭhaṃ pamādino
                  athopi gāmino gāmā        anāgārā 8- agārino.
                  Khattiyassa pamattassa         raṭṭhasmiṃ raṭṭhavaḍḍhana
                  sabbe bhogā vinassanti     rañño taṃ vuccate aghaṃ.
@Footnote: 1 Ma. seyyā .  2 Ma. ca .  3 Ma. sabbe .  4 Ma. gandhatindukajātakaṃ.
@5 Sī. Yu. amatapadaṃ .   6 Sī. khayā ca dosā .  7 Ma. pamādo .   8 Ma. anagārā.

--------------------------------------------------------------------------------------------- page525.

Nesa dhammo mahārāja ativelaṃ pamajjasi iddhaṃ phītaṃ janapadaṃ corā viddhaṃsayanti naṃ. Na te puttā bhavissanti na hiraññaṃ na dhāniyaṃ raṭṭhe vilumpamānamhi sabbabhogehi jiyyasi. Sabbabhogaparijiṇṇaṃ rājānaṃ vāpi khattiyaṃ ñātimittā suhajjā ca na taṃ maññanti mantiyaṃ 1-. Hatthārohā anīkaṭṭhā rathikā pattikārakā tamevamupajīvantā na taṃ maññanti mantiyaṃ 1-. Asaṃvihitakammantaṃ bālaṃ dummantimantinaṃ sirī jahati dummedhaṃ jiṇṇaṃva urago tacaṃ. Susaṃvihitakammantaṃ kāluṭṭhāyiṃ atanditaṃ sabbe bhogābhivaḍḍhanti gāvo sausabhāmiva upassutiṃ mahārāja raṭṭhe janapade cara tattha disvā ca sutvā ca tato taṃ paṭipajjasi. [2420] Evaṃ vedetu pañcālo saṅgāme saramappito 2- yathāhamajja vedemi kaṇṭakena samappito. [2421] Jiṇṇo dubbalacakkhūsi na rūpaṃ sādhu passasi kiṃ tattha brahmadattassa yantaṃ maggeyya 3- kaṇṭako. [2422] Bahvettha brahmadattassa yohaṃ 4- maggasmi brāhmaṇa @Footnote: 1 Ma. māniyaṃ . 2 Yu. sarasamappito . 3 Yu. maggheyya . 4 Ma. sohaṃ.

--------------------------------------------------------------------------------------------- page526.

Arakkhitā jānapadā adhammabalinā hatā. Rattiñhi corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano. Etādise bhaye jāte 1- bhayaṭṭā tāta 2- māṇavā nillenakāni kubbanti vane āhatva kaṇṭakaṃ. [2423] Kadāssu nāma yaṃ rājā brahmadatto marissati yassa raṭṭhasmi jiyyanti appatikā kumārikā. [2424] Dubbhāsitañhi te jammi anatthapadakovide kuhiṃ rājā kumārīnaṃ bhattāraṃ pariyesati. [2425] Na me dubbhāsitaṃ brahme kovidatthapadā ahaṃ arakkhitā jānapadā adhammabalinā hatā. Rattiñhi corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano dujjīve dubbhare dāre kuto bhattā kumāriyā 3-. [2426] Evaṃ sayatu pañcālo saṅgāme sattiyā hato yathāyaṃ kapaṇo seti hato phālena sāliyo. [2427] Adhammena tuvaṃ jamma brahmadattassa kujjhasi yo tvaṃ sapasi rājānaṃ aparajjhitvāna attano 4-. [2428] Dhammena brahmadattassa ahaṃ kujjhāmi brāhmaṇa arakkhitā jānapadā adhammabalinā hatā. @Footnote: 1 Sī. Yu. tāta . 2 Sī. Yu. tāva . 3 Ma. kumāriyo . 4 Yu. attanā.

--------------------------------------------------------------------------------------------- page527.

Rattiñha corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano. Sā nūna puna re pakkā vikāle bhattamāhari bhattahāriṃ apekkhanto hato phālena sāliyo. [2429] Evaṃ haññatu pañcālo saṅgāme asinā hato yathāhamajja pahato khīrañca me pavattitaṃ. [2430] Yaṃ pasu khīraṃ chaḍḍeti pasu phālaṃ 2- vihiṃsati 3- kiṃ tattha brahmadattassa yaṃ no garahate 4- bhavaṃ. [2431] Gārayho brahme pañcālo brahmadattassa rājino arakkhitā jānapadā adhammabalinā hatā. Rattiñhi corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano. Caṇḍā ākaḍḍhanā 5- gāvī yaṃ pure na duhāmase taṃdāni ajja dohāma khīrakāmehupaddutā. [2432] Evaṃ kandatu pañcālo vimutto vippasukkhatu yathāyaṃ kapaṇā gāvī vimuttā paridhāvati. [2433] Yaṃ pasu pasupālassa sambhameyya 6- raveyya vā konīdha aparādhatthi brahmadattassa rājino. [2434] Aparādho mahābrahme brahmadattassa rājino arakkhitā jānapadā adhammabalinā hatā. @Footnote: 1 Yu. daḷhaṃ . 2 Ma. pasupālaṃ . 3 Sī. pasupālañca hiṃsati. Yu. pasu phālañca @hiṃsati . 4 Yu. garahato . 5 Ma. aṭanakā . 6 Sī. Yu. pabbhameyya.

--------------------------------------------------------------------------------------------- page528.

Rattiñhi corā khādanti divā khādanti tuṇḍiyā raṭṭhasmiṃ kūṭarājassa bahu adhammiko jano kathaṃ no asikosatthā khīrapā haññate pajā. [2435] Evaṃ khajjatu pañcālo hato yuddhe saputtako yathāhamajja khajjāmi gāmikehi 1- araññajo. [2436] Na sabbabhūtesu vidhenti rakkhaṃ rājāno maṇḍūka manussaloke nettāvatā rājā adhammacārī yaṃ tādisaṃ jīvamadeyyu dhaṅkā. [2437] Adhammarūpo vata brahmacārī anuppiyaṃ bhāsasi khattiyassa vilumpamānāya puthuppajāya pūjesi rājaṃ paramappavādiṃ 2-. Sace idaṃ brahme surajjakaṃ siyā phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ bhutvā baliṃ aggapiṇḍañca kākā na mādisaṃ jīvamadeyyu dhaṅkāti. Bhaṇḍutiṇḍukajātakaṃ dasamaṃ. ---------- @Footnote: 1 Sī. Yu. gāmakehi . 2 Sī. paramappavādaṃ. Ma. paramappamādaṃ.

--------------------------------------------------------------------------------------------- page529.

Tassuddānaṃ kiṃchanda kumbha jayaddisa chaddanta atha paṇḍitasambhava sīrakapi dakarakkhasa paṇḍaranāgavaro atha sambula tiṇḍukadevasuto. Tiṃsatinipātaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 27 page 524-529. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10828&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10828&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2419&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=520              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2419              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6515              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6515              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]