ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            Cattālīsanipātajātakaṃ
                                    1 tesakuṇajātakaṃ
     [2438] Vessantarantaṃ pucchāmi        sakuṇa bhaddamatthu te
                  rajjaṃ kāretukāmena            kiṃsu kiccaṃ kataṃ varaṃ.
     [2439] Cirassaṃ vata maṃ tāto            kaṃso bārāṇasiggaho
                  pamatto appamattaṃ maṃ         pitā puttaṃ acodayi 1-.
     [2440] Paṭhameneva vitathaṃ                 kodhaṃ hāsaṃ nivāraye
                  tato kiccāni kāreyya        taṃ vataṃ āhu khattiya.
                  Yaṃ tvaṃ tāta tape kammaṃ        pubbe katamasaṃsayaṃ
                  ratto duṭṭho ca yaṃ kayirā     na taṃ kayirā tato puna.
                  Khattiyassa pamattassa          raṭṭhasmiṃ raṭṭhavaḍḍhana
                  sabbe bhogā vinassanti      rañño taṃ vuccate aghaṃ.
                  Sirī ca 2- tāta lakkhī ca        pucchitā etadabravuṃ
                  uṭṭhāne vīriye pose          ramāmahaṃ anusuyyake.
                  Ussuyyake duhadaye            purise kammadussake
                  kāḷakaṇṇī mahārāja         ramati cakkabhañjanī.
                  So tvaṃ sabbesaṃ 3- suhadayo sabbesaṃ rakkhito bhava
                  alakkhiṃ nūda mahārāja          lakkhyā bhava nivesanaṃ.
@Footnote: 1 abodhayītipi pāṭho .  2 casaddo natthi .   3 sabbesu.
                  Salakkhī dhītisampanno          puriso hi mahaggato
                  amittānaṃ kāsipati            mūlaṃ aggañca chindati.
                  Sakkopi hi bhūtapati             uṭṭhāne nappamajjati
                  sa kalyāṇe dhitiṃ katvā       uṭṭhāne kurute mano.
                  Gandhabbā pitaro devā       sājīvā 1- honti tādino
                  uṭṭhahato appamajjato       anutiṭṭhanti devatā.
                  So appamatto akuddho 2-  tāta kiccāni kāraya
                  vāyamassu sakiccesu 3-       nālaso vindate sukhaṃ.
                  Tattheva te vattapadā         esāva anusāsanī
                  alaṃ mitte sukhāpetuṃ           amittānaṃ dukhāya ca.
     [2441] Sakkhi tuvaṃ kuṇḍalini            maññasi khattabandhuni 4-
                  rajjaṃ kāretukāmena            kiṃsu kiccaṃ kataṃ varaṃ.
     [2442] Dveva tāta padakāni           yattha sabbaṃ patiṭṭhitaṃ
                  aladdhassa ca yo lābho        laddhassa cānurakkhanā.
                  Amacce tāta jānāhi         dhīre atthassa kovide
                  anakkhākitave tāta            asoṇḍe avināsake.
                  Yo ca taṃ tāta rakkheyya        dhanaṃ yañceva te siyā
                  sūtova rathaṃ saṅgaṇhe           so te kiccāni kāraye
                  susaṅgahītantajano              sayaṃ vittaṃ avekkhiya
                  nidhiñca iṇadānañca         na kare parapattiyā.
@Footnote: 1 Yu. sañjīvā .  2 Yu. akkuṭṭho .  3 Ma. ca kiccesu .  4 Yu. khattiyabandhunī.
                  Sayaṃ āyaṃ vayaṃ jaññā         sayaṃ jaññā katākataṃ
                  niggaṇhe niggahārahaṃ        paggaṇhe paggahārahaṃ.
                  Sayaṃ jānapadaṃ atthaṃ             anusāsa rathesabha
                  mā te adhammikā yuttā      dhanaṃ raṭṭhañca nāsayuṃ.
                  Mā ca vegena kiccāni         kāresi 1- kārayesi vā
                  vegasā hi kataṃ kammaṃ            mando pacchānutappati.
                  Mā te adhisare mucca            subāḷhamadhikopitaṃ 2-
                  kodhasā hi bahū phītā           kulā akulataṃ gatā.
                  Mā tāta issaromhīti        anatthāya patārayi
                  itthīnaṃ purisānañca            mā te āsi dukkhudrayo.
                  Apetalomahaṃsassa               rañño kāmānusārino
                  sabbe bhogā vinassanti      rañño taṃ vuccate aghaṃ.
                  Tattheva te vattapadā          esāva anusāsanī
                  dakkhassudāni puññakaro     asoṇḍo avināsako
                  sīlavassu mahārāja              dussīlo vinipātiko.
     [2443] Apucchimhā kosiyagottaṃ      kuṇḍaliniṃ tatheva ca
                  jambuka tvaṃdāni vadehi        balānaṃ balamuttamaṃ.
     [2444] Balaṃ pañcavidhaṃ loke             purisasmiṃ mahaggate
                  tattha bāhubalaṃ nāma          carimaṃ vuccate balaṃ
                  bhogabalañca dīghāvu                  dutiyaṃ vuccate balaṃ.
@Footnote: 1 Ma. karosi .       2 Ma. kodhitaṃ.
                  Amaccabalañca dīghāvu         tatiyaṃ vuccate balaṃ
                  abhijaccabalañceva              taṃ catutthaṃ asaṃsayaṃ
                  yāni cetāni sabbāni        adhiggaṇhāti paṇḍito.
                  Taṃ balānaṃ balaṃ seṭṭhaṃ           aggaṃ paññābalaṃ varaṃ
                  paññābalenupatthaddho       atthaṃ vindati paṇḍito.
                  Api ce labhati mando            phītaṃ dharaṇimuttamaṃ
                  akāmassa pasayhaṃ vā         añño taṃ paṭipajjati.
                  Abhijātopi ce hoti           rajjaṃ laddhāna khattiyo
                  duppañño hi kāsipati       sabbenapi na jīvati.
                  Paññā sutavinicchinī         paññā (kitti) silokavaḍḍhanī
                  paññāsahito naro idha      (api) dukkhe sukhāni vindati.
                  Paññañca kho asussūsaṃ      na koci adhigacchati
                  bahussutaṃ anāgamma           dhammaṭṭhaṃ avinibbhajaṃ 1-.
                  Yo ca dhammavibhaṅgaññū 2-   kāluṭṭhāyī atandito
                  anuṭṭhahati kālena            kammaphalaṃ tassa ijjhati.
                  Anāyatanasīlassa              anāyatanasevino
                  na nibbindiyakārissa        sammadattho vipaccati.
                  Ajjhattañca payuttassa     tathāyatanasevino
                  anibbindiyakārissa         sammadattho vipaccati.
                  Yogappayogasaṅkhātaṃ         sambhatassānurakkhanaṃ
@Footnote: 1 Ma. avinibbhujaṃ .   2 Yu. yo dhammañca vibhāgaññū.
                  Tāni tvaṃ tāta sevassu        mā akammāya randhayi
                  akammunā hi dummedho        naḷāgāraṃva sīdati.
     [2445] Dhammañcara mahārāja          mātāpitūsu khattiya
                  idha dhammañcaritvāna          rāja saggaṃ gamissasi.
                  Dhammañcara mahārāja          puttadāresu khattiya
                  idha dhammañcaritvāna          rāja saggaṃ gamissasi.
                  Dhammañcara mahārāja          mittāmaccesu khattiya
                  idha dhammañcaritvāna          rāja saggaṃ gamissasi.
                  Dhammañca mahārāja            vāhanesu balesu ca
                  idha dhammañcaritvāna          rāja saggaṃ gamissasi.
                  Dhammañcara mahārāja          gāmesu nigamesu ca
                  idha dhammañcaritvāna          rāja saggaṃ gamissasi.
                  Dhammañcara mahārāja          raṭṭhesu janapadesu ca
                  idha dhammañcaritvāna          rāja saggaṃ gamissasi.
                  Dhammañcara mahārāja          samaṇe brāhmaṇesu ca
                  idha dhammañcaritvāna          rāja saggaṃ gamissasi.
                  Dhammañcara mahārāja          migapakkhīsu khattiya
                  idha dhammañcaritvāna          rāja saggaṃ gamissasi.
                  Dhammañcara mahārāja          dhammo ciṇṇo sukhāvaho
                  idha dhammañcaritvāna          rāja saggaṃ gamissasi.
                  Dhammañcara mahārāja          indā 1- devā sabrahmakā
                  suciṇṇena divaṃ pattā        mā dhammaṃ rāja pāmado 2-.
                  Tattheva te vattapadā         esāva anusāsanī
                  sappaññasevi kalyāṇī      samattaṃ sāma taṃ vidūti.
                            Tesakuṇajātakaṃ paṭhamaṃ.
                                     ---------



             The Pali Tipitaka in Roman Character Volume 27 page 530-535. https://84000.org/tipitaka/read/roman_read.php?B=27&A=10929              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=10929              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2438&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=521              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2438              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6796              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6796              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]