ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    2 Sarabhaṅgajātakaṃ
     [2446] Alaṅkatā kuṇḍalino suvatthā
                       veḷuriyamuttātharukhaggabandhā
                       rathesabhā tiṭṭhatha ke nu tumhe
                       kathaṃ vo jānanti manussaloke.
     [2447] Ahamaṭṭhako bhīmaratho panāyaṃ
                       kāliṅgarājā pana uggatoyaṃ
                       susaññatānaṃ isīnaṃ 3- dassanāya
                       idhāgatā pucchitāyemha pañhe.
     [2448] Vehāyasaṃ tiṭṭhasi 4- antalikkhe
                       pathaddhuno paṇṇaraseva cando
                       pucchāmi taṃ yakkha mahānubhāvaṃ
                       kathantaṃ jānanti manussaloke.
     [2449] Yamāhu devesu sujampatīti
@Footnote: 1 Ma. saindā .  2 Yu. pamādo .  3 Yu. susaññatānisinaṃ .  4 Yu. tiṭṭhati.

--------------------------------------------------------------------------------------------- page536.

Maghavāti taṃ āhu manussaloke sa devarājā idamajja patto susaññatānaṃ isīnaṃ dassanāya. [2450] Dūre sutā no isayo samāgatā mahiddhikā iddhiguṇūpapannā vandāmi te ayire pasannacitto ye jīvalokettha manussaseṭṭhā. [2451] Gandho isīnaṃ ciradakkhitānaṃ 1- kāyā cuto gacchati mālutena ito paṭikkamma sahassanetta gandho isīnaṃ asuci devarāja. [2452] Gandho isīnaṃ ciradakkhitānaṃ 2- kāyā cuto gacchatu mālutena vicitrapupphaṃ surabhiṃva mālaṃ gandhañca etaṃ paṭikaṅkhāma bhante nahettha devā paṭikkūlasaññino. [2453] Purindado bhūtapatī yasassī devānamindo [3]- maghavā sujampati sa devarājā asura (gaṇa) ppamaddano okāsamākaṅkhati pañha pucchituṃ. @Footnote: 1-2 Ma. ciradikkhitānaṃ . 3 Ma. sakko.

--------------------------------------------------------------------------------------------- page537.

Ko nevimesaṃ idha paṇḍitānaṃ pañhe puṭṭho nipuṇe byākarissati tiṇṇañca raññaṃ manujādhipānaṃ devānamindassa ca vāsavassa. [2454] Ayaṃ isi sarabhaṅgo tapassī yato jāto virato methunasmā āceraputto 1- suvinītarūpo so tesaṃ pañhāni viyākarissati. [2455] Koṇḍañña pañhāni viyākarohi yācanti taṃ isayo sādhurūpā koṇḍañña eso manujesu dhammo yaṃ vuḍḍhamāgacchati esa bhāro. [2456] Katāvakāsā pucchantu bhonto yaṅkiñci pañhaṃ manasābhipatthitaṃ ahaṃ hi taṃ taṃ vo viyākarissaṃ ñatvā sayaṃ lokamimaṃ parañca. [2457] Tato ca maghavā sakko atthadassī purindado apucchi paṭhamaṃ pañhaṃ yañcāsi abhipatthitaṃ. Kiṃsū vadhitvā na kadāci socati kissappahānaṃ isayo vaṇṇayanti @Footnote: 1 Yu. ācariyaputto.

--------------------------------------------------------------------------------------------- page538.

Kassīdha vuttaṃ pharusaṃ khametha akkhāhi me koṇḍañña etamatthaṃ [2458] Kodhaṃ vadhitvā na kadāci socati makkhappahānaṃ isayo vaṇṇayanti sabbesaṃ vuttaṃ pharusaṃ khametha etaṃ khantiṃ uttamamāhu santo. [2459] Sakkā ubhinnaṃ vacanaṃ titikkhituṃ sadisassa vā seṭṭhatarassa 1- vāpi kathaṃ nu hīnassa vaco khametha akkhāhi me koṇḍañña etamatthaṃ. [2460] Bhayā hi seṭṭhassa vaco khametha sārambhahetu pana sādisassa yo cīdha hīnassa vaco khametha etaṃ khantiṃ uttamamāhu santo. [2461] Kathaṃ vijaññā catumaṭṭharūpaṃ 2- seṭṭhaṃ sarikkhaṃ athavāpi hīnaṃ virūparūpena caranti santo tasmā hi sabbesa vaco khametha. [2462] Na hetamatthaṃ mahatīpi senā sarājikā yujjhamānā labhetha @Footnote: 1 Yu. seṭṭhanarassa . 2 Ma. catupattharūpaṃ.

--------------------------------------------------------------------------------------------- page539.

Yaṃ khantimā sappuriso labhetha khantibalassūpasamanti verā. [2463] Subhāsitante anumodiyāna aññantaṃ pucchāmi tadiṅgha brūhi yathā ahū 1- daṇḍakī nālikīro 2- athajjuno kalābu cāpi rājā tesaṃ gatiṃ brūhi supāpakamminaṃ katthūpapannā isīnaṃ viheṭhakā. [2464] Kīsaṃ hi vacchaṃ avakrīya daṇḍakī ucchinnamūlo sajano saraṭṭho kukkūlanāme nirayamhi paccati tassa phulliṅgā nipatanti 3- kāye. Yo saññate pabbajite aheṭhayi 4- dhammaṃ bhaṇante samaṇe adūsake taṃ nālikīraṃ sunakhā parattha saṅgamma khādanti viphandamānaṃ. Athajjuno niraye sattisūle avaṃsiro patito uddhapādo 5- aṅgīrasaṃ gotamaṃ heṭhayitvā khantiṃ tapassiṃ cirabrahmacāriṃ. @Footnote: 1 Ma. ahuṃ . 2 Ma. nāḷikero . 3 Ma. phuliṅgāni patanti . 4 Yu. avañcasi. @5 Ma. uddhaṃpādo.

--------------------------------------------------------------------------------------------- page540.

Yo khaṇḍaso pabbajitaṃ achedayi khantiṃ vadantaṃ samaṇaṃ adūsakaṃ kalābuvīciṃ upapajja paccati mahāpatāpaṃ 1- kaṭukaṃ bhayānakaṃ. Etāni sutvā nirayāni paṇḍito aññāni pāpiṭṭhatarāni cettha dhammañcare samaṇabrāhmaṇesu evaṅkaro saggamupeti ṭhānaṃ. [2465] Subhāsitante anumodiyāna aññantaṃ pucchāmi tadiṅgha brūhi kathaṃvidhaṃ sīlavantaṃ vadanti kathaṃvidhaṃ paññavantaṃ vadanti kathaṃvidhaṃ sappurisaṃ vadanti kathaṃvidhaṃ no siri no jahāti. [2466] Kāyena vācāya ca yodha 2- saññato manasā ca kiñci na karoti pāpaṃ na attahetu alikaṃ bhaṇāti 3- tathāvidhaṃ sīlavantaṃ vadanti. Gambhīrapañhaṃ manasābhicintayaṃ 4- naccāhitaṃ kamma karoti luddaṃ @Footnote: 1 Yu. mahābhitāyaṃ . 2 Yu. yo ca . 3 Ma. bhaṇeti . 4 Sī. manasā vicintayaṃ.

--------------------------------------------------------------------------------------------- page541.

Kālāgataṃ 1- atthapadaṃ na riñcati tathāvidhaṃ paññavantaṃ vadanti. Yo ve kataññū katavedi dhīro kalyāṇamitto daḷhabhatti ca hoti dukkhitassa sakkacca karoti kiccaṃ tathāvidhaṃ sappurisaṃ vadanti. Etehi sabbehi guṇehupeto saddho mudu 2- saṃvibhāgī vadaññū saṅgāhakaṃ sakhilaṃ saṇhavācaṃ tathāvidhaṃ no siri no jahāti. [2467] Subhāsitante anumodiyāna aññantaṃ pucchāmi tadiṅgha brūhi sīlaṃ siriñcāpi satañca dhammaṃ paññañca kaṃ seṭṭhataraṃ vadanti. [2468] Paññā hi seṭṭhā kusalā vadanti nakkhattarājāriva tārakānaṃ sīlaṃ sīrī cāpi satañca dhammo 3- anvāyikā paññavato bhavanti. [2469] Subhāsitante anumodiyāna aññantaṃ pucchāmi tadiṅgha brūhi @Footnote: 1 Yu. kālābhataṃ . 2 Ma. mudū . 3 Yu. dhammā.

--------------------------------------------------------------------------------------------- page542.

Kathaṅkaro kintikaro kimācaraṃ kiṃ sevamāno labhatīdha paññaṃ paññāyadānippaṭipadaṃ 1- vadehi kathaṅkaro paññavā hoti macco. [2470] Sevetha buddhe 2- nipuṇe bahussute uggāhako capparipucchako siyā suṇeyya sakkacca subhāsitāni evaṅkaro paññavā hoti macco. Sa paññavā kāmaguṇe avekkhati aniccato dukkhato rogato ca evaṃvipassī pajahāti chandaṃ dukkhesu kāmesu mahabbhayesu. Sa vītarāgo sa vineyya 3- dosaṃ mettacittaṃ bhāveyya 4- appamāṇaṃ sabbesu bhūtesu nidhāya daṇḍaṃ anindito brahmamupeti ṭhānaṃ. [2471] Mahiddhiyaṃ 5- āgamanaṃ ahosi tavamaṭṭhaka 6- bhīmarathassa cāpi kāliṅgarājassa ca uggatassa @Footnote: 1 Ma. paññāya dānippaṭipaṃ . 2 Ma. vuddhe . 3 pavineyya . 4 Ma. mettaṃ cittaṃ @bhāvaye . 5 Ma. mahatthiyaṃ . 6 Ma. tavamaṭṭhakā.

--------------------------------------------------------------------------------------------- page543.

Sabbesa vo kāmarāgo pahīno. [2472] Evametaṃ paracittavedi sabbesa no kāmarāgo pahīno karohi okāsamanuggahāya yathā gatinte abhisambhavema. [2473] Karomi okāsamanuggahāya tathāhi vo kāmarāgo pahīno pharātha kāyaṃ vipulāya pītiyā yathā gatiṃ me abhisambhavetha. [2474] Sabbaṃ karissāma tavānusāsaniṃ yaṃ yaṃ tuvaṃ vakkhasi bhūripañña pharāma kāyaṃ vipulāya pītiyā yathā gatinte abhisambhavema. [2475] Katāya 1- vacchassa kisassa pūjā gacchantu bhonto isayo sādhurūpā jhāne ratā hotha sadā samāhitā esā ratī pabbajitassa seṭṭhā. [2476] Sutvāna gāthā paramatthasañhitā subhāsitā isinā paṇḍitena te vedajātā anumodamānā @Footnote: 1 Sī. Yu. katāyaṃ.

--------------------------------------------------------------------------------------------- page544.

Pakkāmu devā devapuraṃ yasassino. Gāthā imā atthavatī subyañjanā subhāsitā isinā paṇḍitena yokocimā aṭṭhikatvā suṇeyya labhetha pubbāpariyaṃ visesaṃ laddhāna pubbāpariyaṃ visesaṃ adassanaṃ maccurājassa gacche. [2477] *- sālissaro sārīputto meṇḍissaro ca kassapo pabbato anuruddho ca kaccāyano ca devilo 1- anusisso ca ānando kīsavaccho ca kolito (nārado udāyī thero 2- parisā buddhaparisā) sarabhaṅgo bodhisatto 3- evaṃ dhāretha jātakanti *-. Sarabhaṅgajātakaṃ dutiyaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 27 page 535-544. https://84000.org/tipitaka/read/roman_read.php?B=27&A=11037&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=11037&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2446&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=522              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2446              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=7328              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=7328              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]