ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    3 Alambusājātakaṃ
     [2478] Athābravi 4- brahā indo  vatrabhū jayataṃ pitā
                  devakaññaṃ parābhetvā        sudhammāyaṃ alambusaṃ.
     [2479] Misse devā taṃ yācanti       tāvatiṃsā saindakā
@Footnote:* Sī. potthake na dissati .  1 Ma. devalo .  2 Sī. nārado puṇṇo mantānīputto.
@3 Ma. lokanātho .   4 Ma. atha bravi.
                  Isipalobhike 1- gaccha          isisiṅgaṃ alambuse.
     [2480] Purāyaṃ  amhe nācceti 2-   vatavā brahmacariyavā
                  nibbānābhirato buddho        tassa maggāni āvara.
     [2481] Devarāja kimeva tvaṃ              mameva tuvaṃ sikkhasi
                  isipalobhike 3- gaccha          santi aññāpi accharā.
                  Mādisiyo pavarā ceva           asoke nandane vane
                  tāsaṃpi hotu pariyāyo          tāpi yantu palobhikā 4-.
     [2482] Addhā hi saccaṃ bhaṇasi          santi aññāpi accharā
                  tādisiyo pavarā ceva           asoke nandane vane.
                  Na tā evaṃ pajānanti          pāricariyaṃ pumaṃ gatā
                  yādisaṃ tvaṃ pajānāsi           nāri sabbaṅgasobhane.
                  Tvameva gaccha kalyāṇi         itthīnaṃ pavarā casi
                  taveva vaṇṇarūpena              vasamānāpayissasi 5-.
     [2483] Navāhaṃ na gamissāmi            devarājena pesitā
                  vabhemi cetaṃ āsāduṃ             uggatejo hi brāhmaṇo.
                  Aneke nirayaṃ pattā            isimāsādiyā janā
                  āpannā mohasaṃsāraṃ          tasmā lomāni haṃsaye.
     [2484] Idaṃ vatvāna pakkāmi           accharā kāmavaṇṇinī
                  missā missetumicchantī 6-   isisiṅgaṃ alambusā.
                  Sā ca taṃ vanamoggayha          isisiṅgena rakkhitaṃ
@Footnote: 1-3 Ma. isippalobhane .  2 Ma. acceti .  4 Ma. palobhanā .  5 Ma. vasamānayissasi.
@Yu. vasamānāmayissasi .   6 Ma. missitumicchantī.
                  Bimbajālakasañchannaṃ         samantā aḍḍhayojanaṃ.
                  Pātova pātarāsamhi         udayasamayaṃ pati 1-
                  aggiṭṭhaṃ parimajjantaṃ          isisiṅgaṃ upāgami.
     [2485] Kā nu vijjurivābhāsi           osadhī viya tārakā
                  vicittahatthābharaṇā 2-      āmuttamaṇikuṇḍalā.
                  Ādiccavaṇṇasaṅkāsā      hemacandanagandhinī
                  saññatūru mahāmāyā         kumārī cārudassanā.
                  Vilākā 3- mudukā suddhā   pādā te suppatiṭṭhitā
                  gamanā kāmanīyā te          harantiyeva me mano.
                  Anupubbā ca te ūrū           nāganāsasamūpamā
                  vimaṭṭhā tuyhaṃ sussoṇī       akkhassa phalakaṃ yathā.
                  Uppalasseva kiñjakkhā      nābhi te sādhusaṇṭhitā
                  purā kaṇhañjanasseva       dūrato paṭidissati.
                  Duvidhā jātā urajā           avaṇṭā sādhupaccudā
                  payodharā appatītā           aḍḍhalābusamā thanā.
                  Dīghā kambutalābhāsā       gīvā eṇeyyakā yathā
                  paṇḍarāvaraṇā vaggu         catutthamanasannibhā.
                  Uddhaggā ca adhaggā ca       dumaggaparimajjitā
                  duvijā nelasambhūtā           dantā tava sudassanā
                  apaṇḍarā lohitantā       jiñjukaphalasannibhā
@Footnote: 1 Ma. udañhasamayaṃ .   2 Sī. vicittavatthābharaṇā .   3 Ma. vilaggā.
                  Āyatā ca visālā ca          nettā tava sudassanā.
                  Nātidīghā susamaṭṭhā          kanakabyā 1- samocitā
                  uttamaṅgaruhā tuyhaṃ           kesā candanagandhikā.
                  Yāvatā kasigorakkhā           vāṇijānañca yā gati
                  isīnañca parakkantaṃ           saññatānaṃ tapassinaṃ.
                  Na te samasamaṃ passe            asmiṃ paṭhavimaṇḍale
                  ko vā tvaṃ kassa vā putto   kathaṃ jānemu taṃ mayaṃ.
     [2486] Na pañhakālo bhaddante     kassapevaṃ gate sati
                  ehi samma ramissāma          ubho asmākamassame
                  ehi taṃ upaguyhissaṃ 2-       ratīnaṃ kusalo bhava.
     [2487] Idaṃ vatvāna pakkāmi          accharā kāmavaṇṇinī
                  missā missetumicchantī       isisiṅgaṃ alambusā.
     [2488] So ca vegena nikkhamma         chetvā dandhaparakkamaṃ
                  tamuttamāsu veṇīsu             ajjhappatto parāmasi.
                  Tamudāvatta kalyāṇī          palissajji susobhanī 3-
                  cavi tamhā 4- brahmacariyā  yathā taṃ atha tositā.
                  Manasā agamā indaṃ           vasantaṃ nandane vane
                  tassā saṅkappamaññāya    maghavā devakuñjaro
                  pallaṅkaṃ pāhini khippaṃ         sovaṇṇaṃ sopavāhanaṃ.
                  Sauracchadapaññāsaṃ            sahassapaṭiyatthataṃ
@Footnote: 1 Yu. kanakaggā .   2 Ma. upagūhissaṃ .  3 Ma. susobhanā .  4 Ma. cavitamhi.
                  Tamenaṃ tattha dhāresi             ure katvāna sobhanā.
                  Yathā ekamuhuttaṃva              tīṇi vassāni dhārayi
                  vimado tīhi vassehi             pabujjhitvāna brāhmaṇo.
                  Addasāsi haritarukkhe          samantā aggiyāyanaṃ
                  navapattavanaṃ phullaṃ              kokilagaṇaghositaṃ.
                  Samantā paviloketvā        rudaṃ assūni vattayi
                  na juhe na jape mante         aggihuttaṃ pahāpitaṃ.
                  Ko nu me pāricariyāya         pubbe cittaṃ palobhayi
                  araññe me viharato            yo me tejāhasambhutaṃ
                  nānārattanaparipūraṃ            nāvaṃva gaṇhi aṇṇave.
     [2489] Ahante pāricariyāya          devarājena pesitā
                  avadhi 1- cittaṃ cittena        pamādā 2- tvaṃ na bujjhasi.
     [2490] Imāni kira maṃ tāto            kassapo anusāsati
                  kamalāsarisitthiyo 3-          tāyo bujjhesi māṇava.
                  Ure gaṇḍāyo bujjhesi      tāyo bujjhesi māṇava
                  iccānusāsimaṃ tāto         yathā maṃ anukampako.
                  Tassāhaṃ vacanaṃ nākaṃ           pitu buddhassa sāsanaṃ
                  araññe nimmanussamhi      svajja jhāyāmi ekako.
                  Sohaṃ tathā karissāmi          dhiratthu jīvitena me
                  puna vā tādiso hessaṃ       maraṇaṃ me bhavissati.
@Footnote: 1 Ma. avadhiṃ .  2 Ma. pamādo .  3 Ma. kamalāsadisitthiyo.
     [2491] Tassa tejaṃ viriyañca             dhitiṃ ñatvā avaṭṭhitaṃ
                  sirasā aggahī pāde           isisiṅgaṃ alambusā.
                  Mā me kujjha mahāvīra          mā me kujjha mahāise
                  mahā attho mayā ciṇṇo    tidasānaṃ yasassinaṃ
                  tayā saṅkampitaṃ āsi          sabbaṃ devapuraṃ tadā.
     [2492] Tāvatiṃsā ca ye devā          tidasānañca vāsavo
                  tvañca bhadde sukhī hohi       gaccha kaññe yathāsukhaṃ.
     [2493] Tassa pāde gahetvāna        katvā ca naṃ padakkhiṇaṃ
                  añjaliṃ paggahetvāna         tamhā ṭhānā apakkami.
                  Yo tassā āsi 1- pallaṅko  sovaṇṇo sopavāhano
                  sauracchadapaññāso           sahassapaṭiyatthato
                  tameva pallaṅkamāruyha        agā devāna santike.
                  Tamokkamiva āyantiṃ           jalantiṃ vijjutaṃ yathā
                  patīto sumano vitto           devindo adadā varaṃ.
     [2494] Varañce me ado sakka         sabbabhūtānamissara
                  na isipalobhikā 2- gacche    etaṃ sakka varaṃ vareti.
                           Alambusājātakaṃ tatiyaṃ.
                                     --------



             The Pali Tipitaka in Roman Character Volume 27 page 544-549. https://84000.org/tipitaka/read/roman_read.php?B=27&A=11235              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=11235              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2478&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=523              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2478              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8146              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8146              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]