ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                                    3 Alambusājātakaṃ
     [2478] Athābravi 4- brahā indo  vatrabhū jayataṃ pitā
                  devakaññaṃ parābhetvā        sudhammāyaṃ alambusaṃ.
     [2479] Misse devā taṃ yācanti       tāvatiṃsā saindakā
@Footnote:* Sī. potthake na dissati .  1 Ma. devalo .  2 Sī. nārado puṇṇo mantānīputto.
@3 Ma. lokanātho .   4 Ma. atha bravi.

--------------------------------------------------------------------------------------------- page545.

Isipalobhike 1- gaccha isisiṅgaṃ alambuse. [2480] Purāyaṃ amhe nācceti 2- vatavā brahmacariyavā nibbānābhirato buddho tassa maggāni āvara. [2481] Devarāja kimeva tvaṃ mameva tuvaṃ sikkhasi isipalobhike 3- gaccha santi aññāpi accharā. Mādisiyo pavarā ceva asoke nandane vane tāsaṃpi hotu pariyāyo tāpi yantu palobhikā 4-. [2482] Addhā hi saccaṃ bhaṇasi santi aññāpi accharā tādisiyo pavarā ceva asoke nandane vane. Na tā evaṃ pajānanti pāricariyaṃ pumaṃ gatā yādisaṃ tvaṃ pajānāsi nāri sabbaṅgasobhane. Tvameva gaccha kalyāṇi itthīnaṃ pavarā casi taveva vaṇṇarūpena vasamānāpayissasi 5-. [2483] Navāhaṃ na gamissāmi devarājena pesitā vabhemi cetaṃ āsāduṃ uggatejo hi brāhmaṇo. Aneke nirayaṃ pattā isimāsādiyā janā āpannā mohasaṃsāraṃ tasmā lomāni haṃsaye. [2484] Idaṃ vatvāna pakkāmi accharā kāmavaṇṇinī missā missetumicchantī 6- isisiṅgaṃ alambusā. Sā ca taṃ vanamoggayha isisiṅgena rakkhitaṃ @Footnote: 1-3 Ma. isippalobhane . 2 Ma. acceti . 4 Ma. palobhanā . 5 Ma. vasamānayissasi. @Yu. vasamānāmayissasi . 6 Ma. missitumicchantī.

--------------------------------------------------------------------------------------------- page546.

Bimbajālakasañchannaṃ samantā aḍḍhayojanaṃ. Pātova pātarāsamhi udayasamayaṃ pati 1- aggiṭṭhaṃ parimajjantaṃ isisiṅgaṃ upāgami. [2485] Kā nu vijjurivābhāsi osadhī viya tārakā vicittahatthābharaṇā 2- āmuttamaṇikuṇḍalā. Ādiccavaṇṇasaṅkāsā hemacandanagandhinī saññatūru mahāmāyā kumārī cārudassanā. Vilākā 3- mudukā suddhā pādā te suppatiṭṭhitā gamanā kāmanīyā te harantiyeva me mano. Anupubbā ca te ūrū nāganāsasamūpamā vimaṭṭhā tuyhaṃ sussoṇī akkhassa phalakaṃ yathā. Uppalasseva kiñjakkhā nābhi te sādhusaṇṭhitā purā kaṇhañjanasseva dūrato paṭidissati. Duvidhā jātā urajā avaṇṭā sādhupaccudā payodharā appatītā aḍḍhalābusamā thanā. Dīghā kambutalābhāsā gīvā eṇeyyakā yathā paṇḍarāvaraṇā vaggu catutthamanasannibhā. Uddhaggā ca adhaggā ca dumaggaparimajjitā duvijā nelasambhūtā dantā tava sudassanā apaṇḍarā lohitantā jiñjukaphalasannibhā @Footnote: 1 Ma. udañhasamayaṃ . 2 Sī. vicittavatthābharaṇā . 3 Ma. vilaggā.

--------------------------------------------------------------------------------------------- page547.

Āyatā ca visālā ca nettā tava sudassanā. Nātidīghā susamaṭṭhā kanakabyā 1- samocitā uttamaṅgaruhā tuyhaṃ kesā candanagandhikā. Yāvatā kasigorakkhā vāṇijānañca yā gati isīnañca parakkantaṃ saññatānaṃ tapassinaṃ. Na te samasamaṃ passe asmiṃ paṭhavimaṇḍale ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ. [2486] Na pañhakālo bhaddante kassapevaṃ gate sati ehi samma ramissāma ubho asmākamassame ehi taṃ upaguyhissaṃ 2- ratīnaṃ kusalo bhava. [2487] Idaṃ vatvāna pakkāmi accharā kāmavaṇṇinī missā missetumicchantī isisiṅgaṃ alambusā. [2488] So ca vegena nikkhamma chetvā dandhaparakkamaṃ tamuttamāsu veṇīsu ajjhappatto parāmasi. Tamudāvatta kalyāṇī palissajji susobhanī 3- cavi tamhā 4- brahmacariyā yathā taṃ atha tositā. Manasā agamā indaṃ vasantaṃ nandane vane tassā saṅkappamaññāya maghavā devakuñjaro pallaṅkaṃ pāhini khippaṃ sovaṇṇaṃ sopavāhanaṃ. Sauracchadapaññāsaṃ sahassapaṭiyatthataṃ @Footnote: 1 Yu. kanakaggā . 2 Ma. upagūhissaṃ . 3 Ma. susobhanā . 4 Ma. cavitamhi.

--------------------------------------------------------------------------------------------- page548.

Tamenaṃ tattha dhāresi ure katvāna sobhanā. Yathā ekamuhuttaṃva tīṇi vassāni dhārayi vimado tīhi vassehi pabujjhitvāna brāhmaṇo. Addasāsi haritarukkhe samantā aggiyāyanaṃ navapattavanaṃ phullaṃ kokilagaṇaghositaṃ. Samantā paviloketvā rudaṃ assūni vattayi na juhe na jape mante aggihuttaṃ pahāpitaṃ. Ko nu me pāricariyāya pubbe cittaṃ palobhayi araññe me viharato yo me tejāhasambhutaṃ nānārattanaparipūraṃ nāvaṃva gaṇhi aṇṇave. [2489] Ahante pāricariyāya devarājena pesitā avadhi 1- cittaṃ cittena pamādā 2- tvaṃ na bujjhasi. [2490] Imāni kira maṃ tāto kassapo anusāsati kamalāsarisitthiyo 3- tāyo bujjhesi māṇava. Ure gaṇḍāyo bujjhesi tāyo bujjhesi māṇava iccānusāsimaṃ tāto yathā maṃ anukampako. Tassāhaṃ vacanaṃ nākaṃ pitu buddhassa sāsanaṃ araññe nimmanussamhi svajja jhāyāmi ekako. Sohaṃ tathā karissāmi dhiratthu jīvitena me puna vā tādiso hessaṃ maraṇaṃ me bhavissati. @Footnote: 1 Ma. avadhiṃ . 2 Ma. pamādo . 3 Ma. kamalāsadisitthiyo.

--------------------------------------------------------------------------------------------- page549.

[2491] Tassa tejaṃ viriyañca dhitiṃ ñatvā avaṭṭhitaṃ sirasā aggahī pāde isisiṅgaṃ alambusā. Mā me kujjha mahāvīra mā me kujjha mahāise mahā attho mayā ciṇṇo tidasānaṃ yasassinaṃ tayā saṅkampitaṃ āsi sabbaṃ devapuraṃ tadā. [2492] Tāvatiṃsā ca ye devā tidasānañca vāsavo tvañca bhadde sukhī hohi gaccha kaññe yathāsukhaṃ. [2493] Tassa pāde gahetvāna katvā ca naṃ padakkhiṇaṃ añjaliṃ paggahetvāna tamhā ṭhānā apakkami. Yo tassā āsi 1- pallaṅko sovaṇṇo sopavāhano sauracchadapaññāso sahassapaṭiyatthato tameva pallaṅkamāruyha agā devāna santike. Tamokkamiva āyantiṃ jalantiṃ vijjutaṃ yathā patīto sumano vitto devindo adadā varaṃ. [2494] Varañce me ado sakka sabbabhūtānamissara na isipalobhikā 2- gacche etaṃ sakka varaṃ vareti. Alambusājātakaṃ tatiyaṃ. --------


             The Pali Tipitaka in Roman Character Volume 27 page 544-549. https://84000.org/tipitaka/read/roman_read.php?B=27&A=11235&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=11235&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=2478&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=523              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=2478              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=41&A=8146              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=8146              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]