ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                             6 Cetiyarājajātakaṃ
     [1163] Dhammo have hato hanti      nāhato hanti kiñcinaṃ 1-
                  tasmā hi dhammaṃ na hane     mā taṃ 2- dhammo hato hani.
     [1164] Alikaṃ bhāsamānassa          apakkamanti devatā
                  pūtikañca mukhaṃ vāti          sakaṭṭhānā ca dhaṃsati
                  yo jānaṃ pucchito pañhaṃ   aññathā naṃ viyākare
                  sace hi saccaṃ bhaṇasi         hohi rāja yathā pure
                  musā ce bhāsase rāja      bhūmiyaṃ tiṭṭha cetiya.
     [1165] Akāle vassatī tassa        kāle tassa na vassati
                  yo jānaṃ pucchito pañhaṃ   aññathā naṃ viyākare
                  sace hi saccaṃ bhaṇasi          hohi rāja yathā pure
                  musā ce bhāsase rāja       bhūmiṃ pavisa cetiya.
     [1166] Jivhā tassa dvidhā hoti   uragasseva disampati
                  yo jānaṃ pucchito pañhaṃ   aññathā naṃ viyākare
                  sace hi saccaṃ bhaṇasi          hohi rāja yathā pure
                  musā ce bhāsase rāja       bhiyyo pavisa cetiya.
     [1167] Jivhā tassa na bhavati         macchasseva disampati
                  yo jānaṃ pucchito pañhaṃ    aññathā naṃ viyākare
                  sace hi saccaṃ bhaṇasi          hohi rāja yathā pure
                  musā ce bhāsase rāja       bhiyyo pavisa cetiya.
@Footnote: 1 Ma. kiñcanaṃ .  2 Ma. mā tvaṃ.
     [1168] Thiyova tassa jāyanti         na pumā jāyare kule
                  yo jānaṃ pucchito pañhaṃ    aññathā naṃ viyākare
                  sace hi saccaṃ bhaṇasi          hohi rāja yathā pure
                  musā ce bhāsase rāja        bhiyyo pavisa cetiya.
     [1169] Puttā tassa na bhavanti      pakkamanti disodisaṃ
                  yo jānaṃ pucchito pañhaṃ    aññathā naṃ viyākare
                  sace hi saccaṃ bhaṇasi          hohi rāja yathā pure
                  musā ce bhāsase rāja       bhiyyo pavisa cetiya.
     [1170] Sa rājā iminā patto 1- antalikkhacaro pure
                  pāvekkhi paṭhaviṃ pecco      hīnatto attapariyāyaṃ 2-
                  tasmā hi chandāgamanaṃ      nappasaṃsanti paṇḍitā
                  aduṭṭhacitto bhāseyya     giraṃ saccūpasañhitanti.
                    Cetiyarājajātakaṃ chaṭṭhaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 27 page 246-247. https://84000.org/tipitaka/read/roman_read.php?B=27&A=4997              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=4997              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1163&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=422              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1163              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6075              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6075              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]