ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page246.

6 Cetiyarājajātakaṃ [1163] Dhammo have hato hanti nāhato hanti kiñcinaṃ 1- tasmā hi dhammaṃ na hane mā taṃ 2- dhammo hato hani. [1164] Alikaṃ bhāsamānassa apakkamanti devatā pūtikañca mukhaṃ vāti sakaṭṭhānā ca dhaṃsati yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhūmiyaṃ tiṭṭha cetiya. [1165] Akāle vassatī tassa kāle tassa na vassati yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhūmiṃ pavisa cetiya. [1166] Jivhā tassa dvidhā hoti uragasseva disampati yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhiyyo pavisa cetiya. [1167] Jivhā tassa na bhavati macchasseva disampati yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhiyyo pavisa cetiya. @Footnote: 1 Ma. kiñcanaṃ . 2 Ma. mā tvaṃ.

--------------------------------------------------------------------------------------------- page247.

[1168] Thiyova tassa jāyanti na pumā jāyare kule yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhiyyo pavisa cetiya. [1169] Puttā tassa na bhavanti pakkamanti disodisaṃ yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare sace hi saccaṃ bhaṇasi hohi rāja yathā pure musā ce bhāsase rāja bhiyyo pavisa cetiya. [1170] Sa rājā iminā patto 1- antalikkhacaro pure pāvekkhi paṭhaviṃ pecco hīnatto attapariyāyaṃ 2- tasmā hi chandāgamanaṃ nappasaṃsanti paṇḍitā aduṭṭhacitto bhāseyya giraṃ saccūpasañhitanti. Cetiyarājajātakaṃ chaṭṭhaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 27 page 246-247. https://84000.org/tipitaka/read/roman_read.php?B=27&A=4997&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=4997&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1163&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=422              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1163              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=6075              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=6075              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]