ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                             3 Catuposathajātakaṃ
     [1342] Yo kopaneyye na karoti kopaṃ
                       na kujjhati sappuriso kadāci
                       kuddhopi so nāvikaroti kopaṃ
                       taṃ ve naraṃ samaṇamāhu loke.
     [1343] Onodaro yo sahate jighacchaṃ
                       danto tapassī mitapānabhojano
                       āhārahetu na karoti pāpaṃ
                       taṃ ve naraṃ samaṇamāhu loke.
     [1344] Khiḍḍaṃ ratiṃ vippajahitvāna sabbaṃ
                       na cālikaṃ bhāsati kiñci loke
                       vibhūsanaṭṭhānā virato methunasmā
                       taṃ ve naraṃ samaṇamāhu loke.
     [1345] Pariggahaṃ lobhadhammañca sabbaṃ
                       yo ve pariññāya pariccajeti
                       dantaṃ ṭhitattaṃ amamaṃ nirāsaṃ
                       taṃ ve naraṃ samaṇamāhu loke.
     [1346] Pucchāma kattāramanomapañña 1-
                       kathāsu no viggaho atthi jāto
                       chindajja kaṅkhaṃ vicikicchitāni
                       tadajja kaṅkhaṃ vitaremu sabbe.
     [1347] Ye paṇḍitā atthadasā bhavanti
                       bhāsanti te yoniso tattha kāle
                       kathannu kathānaṃ abhāsitānaṃ
                       atthaṃ nayeyyuṃ kusalā janindā.
     [1348] Kathaṃ have bhāsati nāgarājā
                       garuḷo pana venateyyo kimāha
                       gandhabbarājā pana kiṃ vadesi
                       kathaṃ pana kurūnaṃ rājaseṭṭho.
     [1349] Khantiṃ have bhāsati nāgarājā
                       appāhāraṃ garuḷo venateyyo
                       gandhabbarājā rativippahānaṃ
                       akiñcanaṃ kurūnaṃ rājaseṭṭho.
     [1350] Sabbāni etāni subhāsitāni
                       na hettha dubbhāsitamatthi kiñci
                       yasmiñca etāni patiṭṭhitāni
@Footnote: 1 Ma. - paññaṃ.
                       Arāvanabbhā 1- susamohitāni
                       catubbhi dhammehi samaṅgibhūtaṃ
                       taṃ ve naraṃ samaṇamāhu loke.
     [1351] Tuvaṃ hi 2- seṭṭho tvamanuttarosi
                       tvaṃ dhammagū dhammavidū sumedho
                       paññāya pañhaṃ samaviggahetvā 3-
                       acchejji 4- dhīro vicikicchitāni
                       acchejji 4- kaṅkhaṃ vicikicchitāni
                       chinde 5- yathā nāgadantaṃ kharena.
     [1352] Nīluppalābhaṃ vimalaṃ anagghaṃ
                       vatthaṃ idaṃ dhūmasamānavaṇṇaṃ
                       pañhassa veyyākaraṇena tuṭṭho
                       dadāmi te dhammapūjāya dhīra.
     [1353] Suvaṇṇamālaṃ satapattaphullitaṃ
                       sakesaraṃ ratnasahassamaṇḍitaṃ
                       pañhassa veyyākaraṇena tuṭṭho
                       dadāmi te dhammapūjāya dhīra.
     [1354] Maṇiṃ anagghaṃ ruciraṃ pabhassaraṃ
                       kaṇṭhāvasattaṃ maṇibhūsitamme
@Footnote: 1 ārāvanābhyātipi arāpanabyetipi. Ma. arāvanābhyā .  2 Sī. Yu. tuvaṃ nu.
@3 Ma. samadhiggahetvā. 4 Ma. acchecchi .  5 Ma. cundo.
                       Pañhassa veyyākaraṇena tuṭṭho
                       dadāmi te dhammapūjāya dhīra.
     [1355] Gavaṃ sahassaṃ usabhañca nāgaṃ
                       ājaññayutte ca rathe dasa ime
                       pañhassa veyyākaraṇena tuṭṭho
                       dadāmi te gāmavarāni soḷasa.
     [1356] Sārīputto tadā nāgo       supaṇṇo pana kolito
                  gandhabbarājā anuruddho     rājā ānandapaṇḍito
                  vidhuro bodhisattova              evaṃ dhāretha jātakanti.
                           Catuposathajātakaṃ tatiyaṃ.
                                     --------



             The Pali Tipitaka in Roman Character Volume 27 page 274-277. https://84000.org/tipitaka/read/roman_read.php?B=27&A=5577              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=5577              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1342&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=441              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1342              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=8839              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=8839              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]