ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                              8 Takkalajātakaṃ
     [1400] Na takkalā santi na ālupāni 4-
                       na vilāliyo na kalambāni tāta
                       eko araññamhi susānamajjhe
                       kimatthiko tāta khaṇāsi kāsuṃ.
@Footnote: 1 Ma. mahantataṃ .  2 Ma. casaddo natthi .  3 Ma. napaṭiānayā .  4 Ma. āluvāni.
     [1401] Pitāmaho tāta sudubbalo te
                       anekabyādhīhi dukkhehi phuṭṭho
                       tamajjahaṃ nikkhaṇissāmi sobbhe
                       na hissa taṃ jīvitaṃ rocayāmi.
     [1402] Saṅkappametaṃ paṭiladdhapāpakaṃ
                       accāhitaṃ kammaṃ karosi luddaṃ
                       mayāpi tāta paṭilacchase tuvaṃ
                       etādisaṃ kamma jarūpanīto
                       taṃ kūlavattaṃ anuvattamāno
                       ahampi taṃ nikkhaṇissāmi sobbhe.
     [1403] Pharusāhi vācāhi pakubbamāno
                       āsajja maṃ tvaṃ vadase kumāra
                       putto mamaṃ orasako samāno
                       ahitānukampī me tvaṃsi putta.
     [1404] Na tyāhaṃ 1- tāta ahitānukampī
                       hitānukampī te ahañhi 2- tāta
                       pāpañca taṃ kamma pakubbamānaṃ
                       arahāmi no vārayituṃ tato hi.
     [1405] Yo mātaraṃ vā pitaraṃ saviṭṭha 3-
                       adūsake hiṃsati pāpadhammo
@Footnote: 1 Ma. na tāhaṃ .  2 Ma. ahampi .  3 Sī. Yu. mātaraṃ pitaraṃ vā vasiṭṭha.
                       Kāyassa bhedā abhisamparāyaṃ
                       asaṃsayaṃ so nirayaṃ upeti 1-.
     [1406] Yo mātaraṃ vā pitaraṃ saviṭṭha
                       annena pānena upaṭṭhahāti
                       kāyassa bhedā abhisamparāyaṃ
                       asaṃsayaṃ so sugatiṃ upeti.
     [1407] Na me tvaṃ putta ahitānukampī
                       hitānukampī me tvaṃsi putta
                       ahañca te 2- mātarā vuccamāno
                       etādisaṃ kamma karomi luddaṃ.
     [1408] Yā te sā bhariyā anariyarūpā
                       mātā mamesā sakiyā 3- janetti
                       niddhāpaye tañca sakā agārā
                       aññampi te sā dukhamāvaheyya.
     [1409] Yā te sā bhariyā anariyarūpā
                       mātā mamesā sakiyā 3- janetti
                       dantā kareṇūva vasūpanītā
                       sā pāpadhammā punarāvajātūti.
                            Takkalajātakaṃ aṭṭhamaṃ.
@Footnote: 1 Sī. Yu. pareti .  2 Ma. taṃ .  3 Ma. jātiyā.



             The Pali Tipitaka in Roman Character Volume 27 page 285-287. https://84000.org/tipitaka/read/roman_read.php?B=27&A=5819              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=5819              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1400&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=446              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1400              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9637              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9637              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]