ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                           9 Mahādhammapālajātakaṃ
     [1410] Kinte vataṃ kiṃ pana brahmacariyaṃ
                       kissa suciṇṇassa ayaṃ vipāko
                       akkhāhi me brāhmaṇa etamatthaṃ
                       kasmā nu tumhaṃ daharā na miyyare.
     [1411] Dhammaṃ carāma na musā bhaṇāma
                       pāpāni kammāni vivajjayāma 1-
                       anariyaṃ parivajjema 2- sabbaṃ
                       tasmā hi amhaṃ daharā na miyyare.
     [1412] Suṇoma dhammaṃ asataṃ satañca
                       na cāpi dhammaṃ asataṃ rocayāma
                       hitvā asante na jahāma sante
                       tasmā hi amhaṃ daharā na miyyare.
     [1413] Pubbeva dānā sumanā bhavāma
                       dadaṃpi ve attamanā bhavāma
                       datvāpi ve nānutapāma pacchā
                       tasmā hi amhaṃ daharā na miyyare.
     [1414] Samaṇe mayaṃ brāhmaṇe addhike ca
                       vaṇibbake yācanake dalidde
                       annena pānena abhitappayāma
@Footnote: 1 Ma. parivajjayāma .  2 Ma. parivajjemu.
                       Tasmā hi amhaṃ daharā na miyyare.
     [1415] Mayañca bhariyaṃ nātikkamāma
                       bhariyāpi amhe 1- nātikkamanti
                       aññatra tāhi brahmacariyaṃ carāma
                       tasmā hi amhaṃ daharā na miyyare.
     [1416] Pāṇātipātā viramāma sabbe
                       loke adinnaṃ parivajjayāma
                       amajjapā nopi musā bhaṇāma
                       tasmā hi amhaṃ daharā na miyyare.
     [1417] Etāsu ve jāyare suttamāsu
                       medhāvino honti bahūtapaññā
                       bahussutā vedagunā 2- ca honti
                       tasmā hi amhaṃ daharā na miyyare.
     [1418] Mātāpitaro [3]- bhaginībhātaro ca
                       puttā ca dārā ca mayañca sabbe
                       dhammaṃ carāma paralokahetu
                       tasmā hi amhaṃ daharā na miyyare.
     [1419] Dāsā ca dāsī 4- anujīvino ca
                       paricārakā kammakarā ca sabbe
                       dhammaṃ caranti paralokahetu
@Footnote: 1 Ma. amhe ca bhariyā .  2 Ma. vedaguno .  3 Ma. ca.
@4 Ma. dāsyo. Sī. Yu. dāsso.
                       Tasmā hi amhaṃ daharā na miyyare.
     [1420] Dhammo have rakkhati dhammacāriṃ
                       dhammo suciṇṇo sukhamāvahāti
                       esānisaṃso dhamme suciṇṇe
                       na duggatiṃ gacchati dhammacārī.
     [1421] Dhammo have rakkhati dhammacāriṃ
                       chattaṃ mahantaṃ viya vassakāle
                       dhammena gutto mama dhammapālo
                       aññassa aṭṭhīni sukhī kumāroti.
                           Mahādhammapālajātakaṃ navamaṃ.
                                     -----------



             The Pali Tipitaka in Roman Character Volume 27 page 288-290. https://84000.org/tipitaka/read/roman_read.php?B=27&A=5866              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=5866              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1410&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=447              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1410              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9819              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9819              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]