ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

page288.

9 Mahādhammapālajātakaṃ [1410] Kinte vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko akkhāhi me brāhmaṇa etamatthaṃ kasmā nu tumhaṃ daharā na miyyare. [1411] Dhammaṃ carāma na musā bhaṇāma pāpāni kammāni vivajjayāma 1- anariyaṃ parivajjema 2- sabbaṃ tasmā hi amhaṃ daharā na miyyare. [1412] Suṇoma dhammaṃ asataṃ satañca na cāpi dhammaṃ asataṃ rocayāma hitvā asante na jahāma sante tasmā hi amhaṃ daharā na miyyare. [1413] Pubbeva dānā sumanā bhavāma dadaṃpi ve attamanā bhavāma datvāpi ve nānutapāma pacchā tasmā hi amhaṃ daharā na miyyare. [1414] Samaṇe mayaṃ brāhmaṇe addhike ca vaṇibbake yācanake dalidde annena pānena abhitappayāma @Footnote: 1 Ma. parivajjayāma . 2 Ma. parivajjemu.

--------------------------------------------------------------------------------------------- page289.

Tasmā hi amhaṃ daharā na miyyare. [1415] Mayañca bhariyaṃ nātikkamāma bhariyāpi amhe 1- nātikkamanti aññatra tāhi brahmacariyaṃ carāma tasmā hi amhaṃ daharā na miyyare. [1416] Pāṇātipātā viramāma sabbe loke adinnaṃ parivajjayāma amajjapā nopi musā bhaṇāma tasmā hi amhaṃ daharā na miyyare. [1417] Etāsu ve jāyare suttamāsu medhāvino honti bahūtapaññā bahussutā vedagunā 2- ca honti tasmā hi amhaṃ daharā na miyyare. [1418] Mātāpitaro [3]- bhaginībhātaro ca puttā ca dārā ca mayañca sabbe dhammaṃ carāma paralokahetu tasmā hi amhaṃ daharā na miyyare. [1419] Dāsā ca dāsī 4- anujīvino ca paricārakā kammakarā ca sabbe dhammaṃ caranti paralokahetu @Footnote: 1 Ma. amhe ca bhariyā . 2 Ma. vedaguno . 3 Ma. ca. @4 Ma. dāsyo. Sī. Yu. dāsso.

--------------------------------------------------------------------------------------------- page290.

Tasmā hi amhaṃ daharā na miyyare. [1420] Dhammo have rakkhati dhammacāriṃ dhammo suciṇṇo sukhamāvahāti esānisaṃso dhamme suciṇṇe na duggatiṃ gacchati dhammacārī. [1421] Dhammo have rakkhati dhammacāriṃ chattaṃ mahantaṃ viya vassakāle dhammena gutto mama dhammapālo aññassa aṭṭhīni sukhī kumāroti. Mahādhammapālajātakaṃ navamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 27 page 288-290. https://84000.org/tipitaka/read/roman_read.php?B=27&A=5866&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=5866&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1410&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=447              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1410              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=39&A=9819              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=9819              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]