ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 27 : PALI ROMAN Sutta Pitaka Vol 19 : Sutta. Khu. Jā.(1): Eka-Cattālīsanipātajātakaṃ

                            3 Samuddavāṇijajātakaṃ
     [1625] Kasanti vapanti te janā
                       manujā kammaphalūpajīvino
                       nayimassa dīpakassa bhāgino
                       jambūdīpā idameva no varaṃ.
     [1626] Tipañcarattūpagatamhi cande
@Footnote: 1 si. mūlañca chindatha. Yu. mūlaṃ vichindatha .  2 Ma. chinnaṃ.
@3 Sī. Yu. cetabbarūpaṃ.
                       Vego mahā hehiti sāgarassa
                       uplāvassaṃ 1- dīpamimaṃ uḷāraṃ
                       mā vo vadhi gacchatha leṇamaññaṃ.
     [1627] Na jātayaṃ 2- sāgaravārivego
                       uplāvassaṃ 3- dīpamimaṃ uḷāraṃ
                       taṃ me nimittehi bahūhi diṭṭhaṃ
                       mā bhetha kiṃ socatha modathavho.
     [1628] Pahūtabhakkhaṃ bahuannapānaṃ
                       pattattha āvāsamimaṃ uḷāraṃ
                       na vo bhayaṃ paṭipassāmi kiñci
                       āputtaputtehi pamodathavho.
     [1629] Yodevāyaṃ 4- dakkhiṇāyaṃ disāyaṃ
                       khemaṃ paṭikkosati 5- tassa saccaṃ
                       na uttaro vedi bhayābhayassa
                       mā bhetha kiṃ socatha modathavho.
     [1630] Yathā ime vippavadanti yakkhā
                       eko bhayaṃ saṃsati khemameko
                       tadiṅgha mayhaṃ vacanaṃ suṇātha
@Footnote: 1 upāvasantipi. Sī. upalāpayaṃ. Ma. uplavissaṃ .  2 Ma. jātuyaṃ .  3 Sī.
@uppāṭaye. Ma. uplavissaṃ .  4 yo te ayantipi .  5 Ma. khemanti pakkosati.
                       Khippaṃ lahuṃ mā vinasimha 1- sabbe.
     [1631] Sabbe samāgamma karoma nāvaṃ
                       doṇiṃ daḷhaṃ sabbayantūpapannaṃ
                       sace ayaṃ dakkhiṇo saccamāha
                       moghaṃ paṭikkosati uttaroyaṃ.
     [1632] Sā ceva no hohiti āpadatthā
                       imañca dīpaṃ na pariccajema
                       sace ca kho uttaro saccamāha
                       moghaṃ paṭikkosati dakkhiṇoyaṃ.
     [1633] Tameva nāvaṃ abhiruyha sabbe
                       evaṃ mayaṃ sotthi taremu pāraṃ
                       na ve sugaṇhaṃ paṭhamena seṭṭhaṃ
                       kaniṭṭhamāpāthagataṃ gahetvā
                       yo cīdha majjhaṃ 2- paviceyya gaṇhati
                       save naro seṭṭhamupeti ṭhānaṃ.
     [1634] Yathāpi te sāgaravārimajjhe
                       sakammunā sotthi vahiṃsu vāṇijā
                       anāgatatthaṃ paṭivijjhiyāna
                       appampi nācceti ca 3- bhūripañño.
@Footnote: 1 Ma. vinassimha .  2 Ma. tacchaṃ .  3 Ma. sa..
     [1635] Bālā ca mohena rasānugiddhā
                       anāgataṃ appaṭivijjhiyatthaṃ
                       paccuppanne sīdanti atthajāte
                       samuddamajjhe yathā te manussā.
     [1636] Anāgataṃ paṭikayirātha kiccaṃ
                       mā maṃ kiccaṃ kiccakāle byadhesi
                       taṃ tādisaṃ paṭikatakiccakāriṃ
                       na taṃ kiccaṃ kiccakāle byadhesīti.
                          Samuddavāṇijajātakaṃ tatiyaṃ.
                                    ----------



             The Pali Tipitaka in Roman Character Volume 27 page 325-328. https://84000.org/tipitaka/read/roman_read.php?B=27&A=6649              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=27&A=6649              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=27&item=1625&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=27&siri=466              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=27&i=1625              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=40&A=1889              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=1889              Contents of The Tipitaka Volume 27 https://84000.org/tipitaka/read/?index_27 https://84000.org/tipitaka/english/?index_27

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]